SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ भिपकर्म-सिद्धि २ अव्यक्तं लक्षणं तस्य पूर्वरूपमिति स्मृतम् । (३० चि० ११) ३ पूर्वरूपं प्रागुत्पत्तिलक्षणं व्याघेः । ( च०चि० १) ४ तेन अव्यक्तान्येव लिङ्गानि पूर्वरूपम् । ( चक्रपाणि) ५ प्राग्रूपं येन लक्ष्यते। ६ स्थानसंश्रयिणः क्रुद्धा भावि-व्याधिप्रबोधकम् । लिङ्गं कुर्वन्ति यहोपाः पूर्वस्पं तदुच्यते ।। ( नुश्रुत ) ७ उत्पिसुरामयो दोपविशेपेणानधिष्टितः। __ लिगमव्यक्तमल्पत्वाद् व्याधीना तद्यथायथम् ॥ (गग्मट) ८ यतो मेघादपि भाविनी वृष्टिरनुमीयते, यथा वा रोहिणी वटा कृत्तिकोढ़योऽनुमीयते तथा पूर्वल्पमिति । ( चक्रपाणि) ६ "भविष्यद्व्याधिबोधकं लिङ्गं पूवरूपम्" या "भाविव्याधि बोधकमेव लिङ्गं पूर्वरूपम्” । ( मधुकोष) १० तच्च द्विविधम् १. सामान्यम् २ विशिष्टञ्च । प्रथमं तावत्-अव्यक्तं लक्षणं तस्य पूर्वरूपमिति स्मृतम् ।। (च० चि० १०) लिङ्गमव्यक्तमल्पत्वाद् व्याधीना तद्यथायथम् । (वान्भट) द्वितीयं तावत्-दोषदृष्य सम्मूर्च्छनावस्थाजन्यमव्यक्तलिङ्गादन्यदेव। यथा ज्वर वालप्रद्वपरोमहर्यादि। ११ व्याधेर्जातिव॒भूषा च पूर्वरूपेण लच्यते । भावः किमात्मकत्वञ्च लक्ष्यते लक्षणेन हि ॥ १२ पूर्वरूपं नाम येन भाविव्याधिविशेषो लक्ष्यते न तु दोषविशेषः । (पराशर) १३ तच्च त्रिविधं शरीरं, मानसं, शारीरमानसन्च। (अरुणदत्त) मेरे विचार से एक आगन्तुक भी मान लिया जावे तो चतुर्विध कहना अधिक उत्तम होगा। पूर्वरूप का निर्दष्ट लक्षण-उपर्युक्त निरुक्तियो में दो तरह के प्रधान विचार पूर्वरूप की व्याख्या में पाये जाते है १. कुपित होकर स्थानसंश्रय को प्राप्त हुए दोप भावि व्यावि के ज्ञापन कराने वाले जिन लक्षणो को पैदा करते है उन लक्षणो को पूर्वरूप कहते हैं (मु०)। इस प्रकार दोषकृत लक्षणो को ही पूर्वरूप कहा गया है। रोगोत्पत्ति एवं क्रियाकाल के सम्बन्ध में सुश्रुतोक्त बचनो का ऊपर में विस्तृत वर्णन हो चुका है-किस प्रकार दोपो के संचय प्रकोप, प्रसर एवं स्थान संश्रय से रोग या व्याधि उत्पन्न होती है। इसमें दोपो के
SR No.010173
Book TitleBhisshaka Karma Siddhi
Original Sutra AuthorN/A
AuthorRamnath Dwivedi
PublisherRamnath Dwivedi
Publication Year
Total Pages779
LanguageHindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy