SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ १६० जैन-ग्रन्थ-संग्रह। ध्यान धरें सो पाइये परम सिद्ध भगवान ॥ . ___इत्याशीर्वादः (पुष्पांजलिं क्षिपेत् ) . . सिधपूजाका भवाष्टक ! .. . निजमनोमणिभाजनभारया समरसैकसुधारसधारया। सकलोधकलारमणीयक सहजसिद्धमहं परिपूजये ॥१॥ जलम् ' सहजकर्मकलकविनाशनरमलभांवसुभाषितचन्दनः । अनुपमानगुणावलिनायकं सहजसिद्धमहं परिपूजये ॥२॥ चन्दनम् । : सहजभावसुनिर्मलतन्दुलै सकलदोषविशालविशोधनैः। अनुपरोधसुबोधनिधानकं सहजसिद्धमहं परिपूजये।।३।।अक्षतान् .. समयसारसुपुष्पसुमालया सहजकर्मकरण विशोधया। परमयोगवलेन वशीकृतं सहजसिद्धमहं परिपूजये ।।४। पुष्पम् । .. अकृतबोधसुदिव्यनिवेद्यकैर्विहितजातजरामरणान्तकैः । निरवधिप्रचुरात्मगुणालयं. सहजसिद्धमहं परिपूजये ||५|| नैवेद्यम् । . . . . . . . . सहजरत्नरुचिप्रतिदीपकै रुचिविभूतितमः प्रविनाशनैः। निरवधिस्वविकाशविकानैः सहजसिद्धमहं परिपूजये ॥६॥ दीपम्। निजगुणाक्षयरूपसुधूपनैः स्वगुणधातिमलप्रविनाशनः । विशद्वीधसुदीर्घसुखात्मक.सहजसिद्धमहे परिपूजयोधूपम्। परमभावफलावलिसम्पदा : सहजभावभावविशोधया । निजगुणाऽऽस्फुरणात्मानिरञ्जनं सहजसिद्धमहंपरिपूजये ॥८॥ फलम् ।...
SR No.010157
Book TitleBada Jain Granth Sangraha
Original Sutra AuthorN/A
AuthorJain Sahitya Mandir Sagar
PublisherJain Sahitya Prakashan Mandir
Publication Year
Total Pages116
LanguageHindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy