SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ जैन अन्य-संग्रह। समदकोकिलकण्ठनीलं क्रोधोद्धतं फणिनमुत्फणमापतन्तम् । आनामति क्रमयुगेण निरस्तशङ्कस्त्वनासनागदमनी हदि यस्य पुंसः॥४१॥ वल्गनुरङ्गजगर्जितमीमनादमाजी वलं. बलवतामपि भूपतीनाम् । उद्यदिवाकरमयूखशिखापविदं त्वत्कीर्त. नात्तम इवाशु भिदामुपैति॥ ४२ ॥ कुन्तायभिन्नगजशोणितवारिवाहवेगावतारणातुरयोधमीमे । युद्धे जयं विजितदुर्जयजेयपक्षास्त्वत्पादपङ्कजवनायिणा लभन्ते ॥ ४३.॥ अम्न धै। भितभीषणनश्चक्रपाठीनपीठभयदोल्बणवाडवोनो तरङ्गः . शिखरस्थितयानपांत्रावासं विहायभवतः स्मरगन्त॥४४ उद्भूतभीषण जलोदरभारभूटनाः शोच्या दशामाश्च्युतजीविताशाः त्वत्पादपकजरजोमृतदिग्धदेहा मत : नवन्ति मकर- . नजतुल्यरूपाः ॥ ४५ ॥ . आपादकण्ठमशजलवेष्टितागा गाढं वृहन्निगडकोटिनिघष्टजवा । त्वनाममन्त्रमनिशं मनुजाः स्मरंत सद्यः स्वयं विगतवन्धभया भवन्ति ॥४ा मत्तद्विन्द्रि मृगराजदवानलाहिसंग्रामवारिधिमहादरवन्धनोत्थम् । स्या नाशमुपयाति सयं मियेव यस्तावक- स्तवमिमं मतिमानधीते ॥४७॥ स्तनस्त्रज तव जिनेन्द्र गुणैनिवद्धां भक्त्या मयारुचिरवणं विचित्र पुष्पाम् । धत्ते. जनो-य इह कराठगतामजलं. तं मानतु गमवशा समुपैति लक्ष्मीः ॥ ४ ॥ , .. __ इति श्रीमानतुवाचार्यविरचितमादिनाथस्तोत्रं समाप्तम् ।
SR No.010157
Book TitleBada Jain Granth Sangraha
Original Sutra AuthorN/A
AuthorJain Sahitya Mandir Sagar
PublisherJain Sahitya Prakashan Mandir
Publication Year
Total Pages116
LanguageHindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy