SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ प्रतिसूत्रं श्रीमदणुभाष्यतात्पर्यम् । सूत्राङ्काः पृष्ठाङ्काः। ३२ उत्तरपक्षः । गुणसाम्यप्रदर्शनार्थं सेत्वादिनिर्देशस्य सत्त्वेन २०२ नातः परमन्यदस्ति। ३३ भूतादीनां पादत्वेन कथनं यथोपासनार्थं तद्ब्रह्मणोपि २०२ साम्येन कथनमुपासनार्थम् । ३४ यथा सूर्यचन्द्रादितेजसामैक्येपि स्थानभेदात्समानधर्मत्वं २०२ नास्ति तथा प्रकृतेपि स्थानभेदाद्धर्मभेदः स्यादतो धर्मातिदेशः। ३५ ब्रह्मभिन्नस्यानुपपन्नत्वाद्ब्रह्मैव परमफलरूपमित्युपपद्यते। २०३ ३६ न तत्समश्चेति श्रुत्या प्रतिषेधादन्यकल्पना निर्मूला। २०३ ३७ ब्रह्मभिन्नस्य परत्वखण्डनेन श्रुतिस्मृतिभ्यां च तस्य ब्रह्मणः २०३ सर्वव्यापित्वं सिद्धम् ॥ ११ फलमत इत्यधिकरणम् । ३८ ईश्वरादेवैहिकं पारलौकिकं च फलमुपपद्यते । ३९ श्रुतौ स्मृतौ च तस्यैव फलदातृत्वं कथ्यते । ४० ईश्वरे वैषम्यनघण्यादिदोषाज्जैमिनियागादिकमँव फलदातृ २०५ इति मन्यते । ४१ जैमिनिमतनिरासः । बादरायणस्त्वाचार्य इतः पूर्वोक्तमी- २०६ श्वरमेव फलदत्वेन मनुते श्रुतौ हेतुत्वेन व्यपदेशात् ॥ ० ० तृतीयाध्यायस्य तृतीयः पादः ३।३॥ १ सर्ववेदान्तप्रत्ययाधिकरणम् । १ सर्ववेदान्तवाक्यैरनेकरूपैरपि यस्य ज्ञानं भवति तद्ब्रह्मैव । २०६ विधिवाक्याविशेषात् । यथा शाखाभेदेन ज्योतिष्टोमे धर्म भेदेपि ज्योतिष्टोमविधेरेकत्वमेव । २ ननु धर्मभेदाढ़ेद इति चेन्न यतो यथैकस्यामप्यतिरात्रव्यक्तौ २०८ षोडशिग्रहणाग्रहणधर्ममेदाभेदो न ।
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy