SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ ३९३ पादौ च० १५६ पायुश्च ० १५९ मा मोहं० ५० सक्षांच० १८ स तेजसि परे० ७९ स प्राणमसृजत ८ हस्तौ चादातव्यं च० १५९ बृहदारण्यकोपनिषद् | अगृह्यो नहि गृह्यते १९६, १९७ अग्राह्यो न हि २८१ अत्र ब्रह्म २९४ अत्र भिक्षाचर्यम् २९८ अथ मर्त्यः २९३, ३१७ अथ योन्यां देवतां १७२ अथवा स नैव रेमे २३ अथ हैनं जारत्कारवः १७० अथ कामयमानः ३१७ अथात आदेशः १९३ अथारूपज्ञो १५९ अथेतरे दुःखम् २८६ अथैनमासन्यम् २२८ अनन्तरोबाह्यः १२७ अभयं वे ९९ प्रमाणवाक्यानां सूचीपत्रम् | अयमात्मा ४८, ८०, १४५ अयमेव स योयं १९० अर्वाग्विलः १०५ असद्वा इदमये १५० असंगो ह्ययं पुरुषः १८, ९८ अस्थूलमनणु १८९, ३५५ अस्यैव आनन्दस्य ३८, २८४ • आकाश ओतः १९५ आत्मकामः ३१७ • • ५० [ अणुभाष्यम् ] आत्मानं श्लोक ० ५ आत्मा वा ५ आत्मा वारे ३०२, ३०३ आत्मेत्येवोपासीत ५, २२२ आप्यायस्व १७२ आहर सौम्य ३२२ इदं सर्वमसृजत १०९ इदं सर्वे ययमात्मा १५, ११३, ११७ इहैव समवनीयन्ते ३५० उभे उ हैवैष एते तरति ३११ एतद्ध स्म वै तत्पूर्वे २७३, २९१ एतद्विदित्वा १९५ एतद्विदुरमृताः २८६ एतद्वै तदक्षरम् २४० एतस्य वा अक्षरस्य ७८ एतस्यैवानन्दस्य २४, ३०, २७३ एतस्यैव प्रशासने १९५ एतावदरे ११३ एवमेवायं पुरुष ३०४ एवमेवायं शारीर : १४९, ३०४ एष नित्यो महिमा २३१, २७५, २८० २८१ एष वायुः १६० ओषधीर्लोमानि १७० कतम आत्मा ९७ कस्मिन्नु खल्वाकाशः ७७ किं ज्योतिरयम् ९७ किं प्रजया २७७ कीटः पतङ्गो यदि १७८ कायं तदा ३२० चैत्र तदाभूत् १८८ गुहायां परमे व्योम्नि ३४५
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy