SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ प्रतिसूत्रं श्रीमदणुभाग्यतात्पर्यम् । सूत्राङ्काः पृष्ठाङ्काः। ३४ गान्धर्वादिलोकेषु विहारस्योपदेशाज्जीव कर्ता। १५१ ३५ श्रुतौ विज्ञानादानकथनेन जीवस्य स्वातन्त्र्यबोधनात्तस्यैव १५१ कर्तृत्वम्। ३६ विज्ञानं यज्ञमिति श्रुतौ साक्षादेव कर्मकर्तृव्यपदेशाज्जीवस्य १५२ कर्तृत्वं नाङ्गीक्रियते चेत्तदा श्रुतौ प्रथमानिर्देशो विरुध्येत प्रथमानिर्देशाद्विपरीतस्तृतीयानिर्देश आपद्येत। ३७ यथा चक्षुषेष्टमनिष्टं चोपलभत एवमिन्द्रियैरिष्टमनिष्टं प्राप्नोति १५२ तेन जीवस्य कर्तृत्वे हिताकरणादिदोषप्रसक्तिन । ३८ अहिताचरणेन जीवस्य कर्तृत्वाभावोनुमीयत इति चेन्न शक्ति. १५२ तिरोभावात् । ३९ जीवस्य क्रियाज्ञानशक्ती योगेन सिध्यतः । समाध्यभावाच्छ- १५३ क्त्यभावः। ४० लोके कर्तृभोक्तृत्वभेददर्शनात्कर्तृत्वभोक्तत्वयोर्भेदो भवि- १५३ प्यतीति चेन्न । यतो यथा तक्षैव रथस्य निर्माता तदधिरोही च तथैवात्र भविष्यति ॥ १५ परात्तु तच्छ्रुतेरित्यधिकरणम् । ४१ कर्तृत्वं ब्रह्मगतमेव तत्संबन्धादेव जीवे भासते। १५३ ४२ भगवान् फलदाने जीवकृतप्रयत्नापेक्षी। एवंच जीवस्य १५४ यादृशप्रयत्नाभिनिवेशं पश्यति तादृशं कर्म कारयति । अन्यथा विहितप्रतिषिद्धयोर्वैयर्थ्य प्रसज्येत ॥ १६ अंशो नानाव्यपदेशादित्यधिकरणम् । ४३ जीवो ब्रह्मणोंश एव श्रुतौ नानात्वेन ब्रह्मत्वेम च व्यपदेशात् । १५४ ४४ मन्त्रवर्णे जीवस्य पादत्वादशत्वम् । १५५ ४५ स्मृतौच कण्ठत एवांशत्वमुक्तम् । ४६ यथा प्रकाशादिरूपाग्न्यादीनामन्यस्य तापकत्वेपि स्वस्य १५५ तापादिकं न तथा द्वैतबुध्द्यांशस्य जीवस्य दुःखित्वेपि परस्य दुःखित्वं न । क [ अणुभाष्य ] १५५
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy