SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ श्रीमदणुभाष्योद्धतानां प्रमाणवाक्यानां सूचीपत्रम् । [ सर्वत्र पृष्ठाङ्काः नि ष्टाः] अथर्वब्रह्मसूक्तम् । चन्द्रमा मनसः० १७१ ब्रह्म दाशाः० १५५ तम आसीत. १०९ अथर्ववेदः। तमु स्तोतार:० २४७ वैश्वानरो न ऊत्या. ७० ता वा ३२६, ३५९ दिवि चक्षुराततम् ० ३५६ आदित्यहृदयम्। पादोस्य विश्वा० १५५ ध्येयः सदा० १ पुरुष एवेदम् ० १५५ आपस्तम्बधर्मसूत्रम् । यज्ञेन यज्ञमयजन्त० ८९ न ददाति० २९६ विश्वतश्चक्षुः० १९६ आपस्तम्बश्रौतसूत्रम् । ऐतरेयोपनिषद् । अग्निष्टोमेन यजेत० २०८ अग्निष्टोमेन स्वर्गकामो यजेत . २०५ अग्निवाग्भूत्वा० १२१, १६२ आत्मा वै० १८, १९ अथातो दर्शपूर्गमासौ. . तयोहं सोसौ० २४५ एतया निषादस्थपति० ९३ नान्यत्किंचन० १८ बहिष्ठो ब्रह्मा० २७० स इमान्० १८ यमृत्विजं कामयेतायम् ० २४१ स ऐक्षत० १८, १९ यया पृथिवी. 333 योभते ब्रह्माणं वृणीते. १८८ ऐतरेयब्राह्मणम्। ईशावास्यम्। नापुत्रस्य लोकोस्ति ० २७९ अन्धं तमः० ९९ कठोपनिषद्। असुर्या नाम ते० २७८ अनाद्यनन्तम् ० १०३ तांस्ते प्रेत्य २७८, २७९ अन्यत्र धर्मात ० १०४ ऋक्संहिता।' अशब्दमसम्० १०३ अत्राह ३२६, ३५९ अस्पर्शमगन्धम् ० १९६ अभि त्वा शूर ० २३० अङ्गुष्ठमात्रः पुरुषः ८६ आनीदवातम्० १६० आत्मानं रथित विद्धि० १०१ आस्य जानन्त : २७ आत्मेन्द्रियमन युक्तं० १०१ एतावानस्य ०.५ आसीनो दूरम् ० ५८, १९२ क इह प्रपोचत्० ११. इन्द्रिया.ण हयान्० १०१ P: [ अणभाष्य
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy