SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ ब्रह्मसूत्राणां वर्णानुक्रमः। २४८ ज्ञेयत्वावचनाच्च ... ... ... १०३ | तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्याज्ञोत एव ... ... ... ... १४६ सामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च ज्योतिरायधिष्ठानं तु तदामननात्... हार्दानुगृहीतः शताधिकया ... ३२७ ज्योतिरुपकनात्तु तथा यधीयत एके | तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् १९ ज्योतिर्दर्शनात् ... ... ... ९६ तद्वेतुव्यपदेशाच्च ... ... ... ३५ ज्योतिश्रणाभिधानात् ... ... तद्भुतस्य तु नातद्भावो जैमिनेरपि नियमातज्योतिषि भावाच्च ... ... ... - द्रुपाभावेभ्यः ... ... २९२ ज्योतिषकेषामसत्यन्ने ... .... तद्वतो विधानात् ... ... ... २७० तन्निर्धारणानियमस्तदृदृष्टेः पृथग्घ्यप्रति बन्धः फलम् ... ... ... तदिन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् १६३ | तन्निष्ठस्य मोक्षोपदेशात् ... ... २० तच्छृतेः ... ... ... ... २७० तन्मनः प्राण उत्तरात् ... ... ३१८ तडितोधिवरुणः संबन्धात् ... ... ३५ तत्त्वभावे संध्यवदुपपत्तेः ... ... ३५२ तत्तु समन्वयात् ... ... ... तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति तत्पूर्वकत्वाद्वाचः ... ... चेदेवमप्यविमोक्षप्रसंगः ... १२३ तत्प्राक्श्रुतेश्च ... ... ... १५८ | तस्य च नित्यत्वात् ... ... १६३ तत्रापि च तद्व्यापारादविरोधः तानि परे तथा ह्याह ... ... तथा च दर्शयति ... ... ... तुल्यं दर्शनम् ... ... ... तथा चैकवाक्यतोपबन्धात् ... तृतीये शब्दावरोधः संशोकजस्य । तथान्यप्रतिषेधात् ... ... ... तेजोतस्तथा ह्याह ... ... तथा प्राणाः त्रयाणामेव चैवमुपन्यासः प्रश्नश्य ... १०७ तदधिगम उत्तरपूर्वाधयोरश्लेषविनाशी व्यात्मकत्वात्त भूयस्त्वात् ... १६९ तद्व्यपदेशात् ... ... ... १० सदधीनत्वादर्थवत्... ... ... १०२ १७८ तदनन्यत्वमारम्भणशब्दादिभ्यः ... १२४ तदन्तरप्रतिपत्ती रंहति संपरिष्वक्तः प्रश्नः । "... ... ... निरूपणाभ्याम् ... ... १६७ ___"... ... ... ... २६७ तदभावो नाडीषु तच्छृतेरात्मनि च १८६ ___ ... ... ... ... ३३९ सदभावनिधीरणे च प्रवृत्तेः ... ९४ दर्शयतश्चैव प्रत्यक्षानुमाने ३५८ तदभिध्यानादेव तु तल्लिङ्गात्सः ... १४४ दर्शयति च ... ... ... तदव्यक्तमाह हि ... ... ... १९६ ... ... ... ... २२५ तदापीतेः संसारव्यपदेशात् ... २२ दर्शयति चाथो अपि स्मर्यते ... तदुपर्यपि यादरायणः संभवात् ... ८७ दहर उत्तरेभ्यः ... ... ... ३२६ २७२ .. १५८ दर्शन
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy