SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ १० अ. पा. १ सु. १ ] १५ अणुभाष्यम् । धारयेदामतेरेवं ततः सिद्धिमवाप्स्यति । धर्माधर्मभयं तस्य नास्त्येवेति विनिश्चयः ॥ ५१ ॥ अग्निहोत्रादिकं कार्य संन्यासः फल एव हि । पोढा चेत्पुरुषो व्यक्तः प्रारब्धान्ते फलं भवेत् ।। ५२ ।। एतावान् प्रथमे पादे निर्णयः सूत्रकृत्कृतः । द्वितीये म्रियमाणस्य सर्वेन्द्रियलयः पुरा ।। ५३ ॥ लिङ्गस्यापि शरीरस्य नाड्योत्क्रान्तिरिहोच्यते । दिनायनकृतो नास्य विशेषोस्तीति चोच्यते ॥ ५४ ॥ तृतीये क्रममुक्तौ यो मार्गो यस्य श्रुतेर्मतः । तन्निर्धारोन्यमार्गाणामप्राप्यत्वं च वर्ण्यते ॥ ५५ ॥ गन्तव्यं च परं ब्रह्म कार्यो लोकस्तु नैति च । तुरीयेपुष्टिमर्यादाभेदेन फलमुच्यते ॥ ५६ ॥ प्रभोरेव फलत्वं तन्निर्दोषत्वं च वर्ण्यते । लीलानित्यत्वतः पूर्णगुणत्वं च ततोखिलम् ॥ ५७ ॥ अस्य फलप्रकरणत्वेपि साधनरूपस्यापि श्रवणस्यान्तरङ्गत्वं ज्ञापयितुं तन्निर्धारमप्याह । ३०२ आवृत्तिरसकृदुपदेशात् ॥ ४|११ ॥ आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः ( बृ. ४।५।६ ) इत्यादिवाक्यैर्विहितं श्रवणादिकं किं सकृदेव कर्तव्यमुतासकृ२० दिति भवति संशयः । किं तावत्प्राप्तं सकृदेवेति । तावतैव शास्त्रार्थस्य संपत्तेः। न च तण्डुलनिष्पत्तिफलकावघातस्येव दर्शनफलकानां श्रवण - दीनां तत्सिद्धिपर्यन्तमावृत्तिर्न्यायप्राप्तेति वाच्यम् । अवघातस्य वितुषीकरणात्मकदृष्टद्वारकत्वेन तथात्वमस्तु नाम । प्रकृते त्वदृष्टद्वारकत्वात् सकृत्कृतेनैवादृष्टद्वारा फलसंपादनसंभवादावृत्तिरप्रयोजिकेति प्राप्ते । २५ उच्यते । आवृत्तिरेव श्रवणादीनां श्रुत्यभिमता । कुतः । असकृदुपदेशात् । छान्दोग्ये श्वेतकेतूपाख्याने - ऐतदात्म्यमिदं सर्वं तत्सत्यं स
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy