SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ अ. २ पा. सू. २२] अणुभाज्यम् । १६६ ननु कथमेतदवगम्यते । वैशेष्याद गौणो वाद इत्युच्यते । अथात्मनेन्नाद्यमागायदित्यत्र प्राण एव सर्वस्यान्नस्यात्ता निर्दिष्टः । स कथं तत्परिणामकार्यं स्यात् । वागादयश्च तत्रान्नार्थमनुप्रविष्टाः । सृष्टौ प्रथमतो भिन्नतया निर्देशात् । अतो न भौतिकानि मनःप्रभृतीनि । किंतु ५ तत्त्वान्तराणीति सिद्धम् । तद्वाद इतिवीप्साध्यायसमाप्तिसूचिका ॥२॥४॥२२॥१०॥ इति श्रीवेदव्यासमतवर्तिश्रीवल्लभाचार्यविरचिते ब्रह्मासूत्राण भाष्ये द्वितीयाध्यायस्य चतुर्थः पादः ॥ २४ ॥ ममातोयं द्वितीयोध्यायः ॥ २ ॥ - --- - --- - - -- 2-B reads आत्मनो for आत्मने ।
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy