SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ १५ परात्तु तछ्रुतेरित्यधिकरणम् । [अ. २१/० ३ सू. ४१ समाध्यभावाच्च ॥ २।३।३९ ॥ जीवस्य क्रियाज्ञानशक्ती योगेन सिध्यतः । समाध्यभावाच्छक्तयभाव इत्यर्थः । चकारात्तादृशमन्त्राभावोपि । न च सहजकर्तृत्वेनिर्मोक्षः । पराधीन कर्तृत्व एवैतदिति सांख्यस्य तन्मतानुसारिणो वान्यस्य भ्रम ' ५ एव । कर्तृत्वे न मुक्तिरिति । नपुंसक एवमुच्येतेति बाह्यवत् । निरिन्द्रियस्यैव समाधिरित्यपि । करणत्वेन बुद्धिवन्न केनापि दूष्यते । तस्माज्जीवस्य स्वाभाविकं कर्तृत्वम् । ध्यायतीव लेलायतीव (बृ. ४।३।७ ) इत्यपि परधर्मानुकरणम् । अयमध्येको धर्मः । स्वाप्ययसंपत्योर्ब्रह्मव्यपदेशं पुरस्कृत्य सर्वविप्लवं वदन्नु १५३ १० पेक्ष्यः ॥ २।३।३९ ॥ यथा च तक्षोभयथा || २|३|४० ॥ ननु कर्मकारिणां कर्तृत्वभोक्तृत्वभेदो दृश्यते तत् कर्तृभोक्तृत्वयोदो भविष्यतीति चेन्न । यथा तक्षा रथं निर्माय तत्रारूढो विहरति पीठं वा । स्वतो वा न व्याप्रियते वाश्यादिद्वारेण वा । चकारादन्येपि स्वार्थ१५ कर्तारः । अन्यार्थमपि करोतीति चेत्तथा प्रकृतेपि । सर्वहितार्थं प्रयतमानत्वात् । न च कर्तृत्वमात्रं दुःखरूपम् । पयःपानादेः सुखरूपत्वात् । तथा च स्वार्थपरार्थकर्तृत्वं कारयितृत्वं च सिद्धम् || २|३||४०|| १४ || १५ परात्तु तच्छ्रुतेरित्यधिकरणम् । परात्तु तच्छ्रुतेः ॥ २।३।४१ ॥ 1 कर्तृत्वं ब्रह्मगतमेव । तत्संबन्धादेव जीवे कर्तृत्वं तदंशत्वादैश्वर्यादिवत् । न तु जडगतमिति । अतो - नान्योतोस्ति ( बृ. ४/३/२२ ) इति सर्वकर्तृत्वं घटते । कुत एतत् । तच्छ्रुतेः । तस्यैव कर्तृत्वकारयितृत्वश्रवणात् । यमधो निनीषति तमसाधु कारयति ( कौ. ३1९ ) ● 4-D and F read ब्रह्मवद for इति । 12- A and C read तथा for तत । २० [ अणुभाष्य ]
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy