SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ ७ पत्युरसामअस्याधिकरणम् । [ अ. २ पा. २ सू. ३७ व्यक्तानां प्रत्येकसमुदायाभ्यां स्यात्पर्वकः सप्तप्रकारो भवति । तदेकास्मन्योजयन्ति । तद्विरोधेनासंभवादयुक्तम् ॥ २।२।३३।। एवं चात्माकाय॑म् ॥ २॥२॥१४ ॥ ननु कथं बहिरुदासीनस्य त षणमत आह । एवमपि सति त्वात्मनो ५ वस्तुपरिच्छेदादकात्न्यं न सर्वत्वम् । अथवा शरीरपरिमाण आत्मा चेत्तदा सर्वशरीराणामतुल्यत्वादात्मनो न कास्न्यं न कृत्स्नशरीरतुल्यत्वम् ॥ २।२।२४ ॥ न च पर्यायादप्यविरोधी विकारादिभ्यः॥२॥२॥३५॥ शरीराणामवयवोपचयानुसारेणात्मनापि देवतियङ्मनुष्येष्ववयवोप१० चयापचयाभ्यां तत्तुल्यता स्यात् । तथा सति पर्यायणाविरोध इति न वक्तव्यम् । तथा सति विकारापत्तः । संकोचविकासेपि विकारस्य दुष्परिहरत्वात् ॥ २॥२॥३५॥ अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः ॥ २॥२॥३६॥ अन्त्यावस्थितिर्मुक्तिसमयावस्थितिस्तस्माद्धेतोः । पूर्वदाषपरिहा१५ राय चोभयनित्यत्वं भवेदणुत्वं वा महत्त्वं वा । उभयथापि शरीरपरिणामो न भवतीति न तवार्थसिद्धिः ॥ २।३६ ॥ ६ ॥ ७ पत्युरसामञ्जस्याधिकरणम् । पत्युरसामञ्जस्यात् ॥ २॥२॥३७॥ पराभिप्रेताञ् जडजीवान्निराकृत्येश्वरं निराकरोति । वेदोक्तादणुमात्रेपि विपरीतं तु यद्भवेत् । तादृशं वा स्वतन्त्रं चेदुभयं मूलतो मृषा ॥२७॥ तार्किकादिमतं निराकरोति पतिश्चेदीश्वरस्तस्माद्भिन्नस्तदा विषमकरणाद्वैषम्यनैघण्ये स्याताम् । कर्मापेक्षायां त्वनीश्वरत्वं युक्तिमूलत्वादोषः । असामञ्जस्याद्धेतोर्न पतिवनश्वरसिद्धिः ॥ २।२।३७ ॥ -: rends सत्यात्मनो for सति त्वात्मना । .\ reads मति चात्मनो for the same. 23-क reads कर्मापेक्षया for कर्मापेक्षायां । १८ [अणभाग्य ]
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy