SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ ५ नामाव उपलब्धेरित्यधिकरणम् । । . २५.२.२८ अनुस्मृते ॥ २२५ ॥ सर्वोपि क्षणिकवादी बाधितः । स एवायं पदार्थ इत्यनुस्मरणात् अनुस्मरणयोरेकाश्रयत्वमेकविषयत्वं च ॥ २२५ ॥ २५ १३५ नासतोदृष्टत्वात् ॥ २।२।२६ ॥ अपिच । नानुपमद्ये प्रादुर्भाव वैनाशिका भय। ततश्वासतोलीका कार्य स्यात् । तन । अदृष्टत्वात् । नहि शृशः किं चित्कार्यं दृश्यते । १० एवं सतः कारणत्वं पूर्वपाद उपपाद्यासत: कारणत्वं निराकृत्य व्यासचरणैर्वेदानामव्याकुलत्वे संपादितेपि पुनदैत्यव्यामोहनार्थं प्रवृत्तस्य १. भगवतो बुद्धस्याज्ञया - त्वं च रुद्र महाबाहा मोहशास्त्राणि कारय ( व. पु ७०।३६ ) अतथ्यानि वितथ्यानि दर्शयस्व महान स्वागमैः वृतिं च जनान्मद्विमुखान्कुरु ( प. पु. उ. ) इत्यवं रूपया महादेवादय: स्वांशेनावतीर्य वैदिकेषु प्रविश्य विश्वासार्थं वेदविभागान् यथार्थानपि व्याख्याय सदसद्विलक्षणामसदपरपर्यायामविद्यां १५ सर्वकारणत्वेन स्वीकृत्य तन्निवृत्त्यर्थं जातिभ्रंशरूपं संन्यासपाषण्डं प्रसार्यं सर्वमेव लोकं व्यामोहितवन्तः । व्यासेोपि कलहं कृत्वा शङ्करं शप्त्वा तूष्णीमास । अतोनिना मया सर्वतः सदुद्धारार्थ यातानि श्रुतिसूत्राणि योजयता सर्वो मोहा निराकृतो वेदितव्यः । प्रथमाध्याय एव तन्मदा विस्तरेण निराकृतमिति नात्रोच्यते ॥ २रारा२६ ॥ उदासीनानामपि चैवं सिद्धिः ।। २२२२७ ॥ यद्यभावाद्भावोत्पत्तिरङ्गीक्रियते तथा सत्यदासीनानामपि साधनरहितानां सर्वोपि धान्यादिः सिध्येत । अभावस्य सुलभत्वात् ||२||२७||४|| ५ नाभाव उपलब्धेस्त्यिधिकरणम् । नाभाव उपलब्धेः ॥ २।२।२८ ॥ एवं कारणासत्त्वं निराकृत्य विज्ञानवाद्यभिमतं प्रपञ्चासत्यत्वं १ अघनाननपस्तके नोपलभ्यते । प्रकाशोक्त्या पद्मपुराणोत्तरमिति निर्दिशम ।
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy