SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ ५ १३१ २ पुरुषाश्मवदित्यधिकरणम् । [ अ. २५/० २ १. १० प्रक्ष्यकारित्वाभावान्न पुरुषार्थः १० प्रधानकारणवादाङ्गीकारेपि २ पुरुषाश्मवदित्यधिकरणम् । पुरुषाश्मवदिति चेत्तथापि ॥ २२७ ॥ प्रधानस्य केवलस्य कारणवादो निराकृतः । पुरुषप्रेरितस्य कारणत्वमाशङ्कय परिहरति । पुरुषः पङ्गरन्थमारुह्यान्योन्योपकाराय गच्छति । यथा वायःकान्तं संनिधिमात्रेण लोहे क्रियामुत्पादयति । एवमेव पुरुषाधिष्ठितं पुरुषसंनिहितं वा प्रधानं प्रवर्तिष्यत इति चेत्तथापि दोषस्तदवस्थः । प्रधानप्रेरकत्वं पुरुषस्य स्वाभाविकं प्रधान १० नस्याप्रयोजकत्वम् । द्वितीये प्रधानदोषस्तदवस् विशिष्टकारणत्वेनिर्मोक्षः। अशक्तस्य तु मोक्षाङ्खीकारः सर्वथानुपपन्नः एन यसंबन्धस्य ॥ २१२२७ ॥ सिध्यति || रा६॥ १ ॥ अङ्गित्वानुपपतेश्च ॥ २।२२८ ॥ प्रकृतिपुरुषयारङ्गाङ्गित्वे भवेद्भवम् । तच्च नोपपद्यते । पुरुषस्या१५ ङ्गित्वं ब्रह्मवादप्रवेशी मतहानिव । प्रकृतेरङ्गित्वं त्वनिर्मोक्षः । अनेन परितो मायावादी निर्लज्जानां हृदये भासते || शराब ॥ अन्यथानुमितौ च ज्ञशक्तिवियोगात् || २|२| ९ || अन्यथा वयं सर्वमनुमिमीमहे । यथा सर्व दोषाः परिहृता भवेयुरिति चेत् तथापि पूर्वं ज्ञानशक्तिर्नास्तीति मन्तव्यम् । तथा सति बीजस्यैवाभावान् नित्यत्वाच्चानिर्मोक्ष इति || २|२| ९ | 1 विप्रतिषेधाच्चासमञ्जसम् ॥। २।२।१० ॥ परस्परविरुद्धत्वान्मतवर्तिनां पञ्चविंशादिपक्षाङ्गीकारात् । वस्तुतस्त्व लौकिकार्थे नेद एव प्रमाणं नान्यदिति || २२|१०||२ ॥
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy