SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ ११९ ८ प्रकृतिश्चेत्यधिकरणम् । [ अ. १ पा. ४ सू. २८ एतेन सर्वे व्याख्याता व्याख्याताः || १|४|२८ ॥ ब्रह्मवादव्यतिरिक्ताः सर्वे वादा अवैदिका वेदविरुद्धाश्वेत्याह । एंतेन ब्रह्मवादस्थापनपूर्वकसांख्यमतनिराकरणेन सर्वे पातञ्जलादिवादा व्याख्याताः । अवैदिका अनुपयुक्ताश्च । वैदिकानां हि वेदः प्रमाणम् । ५ तस्मिन्नव्याकुले भ्रान्तिप्रतिपन्ना एवं सर्वे वादा इति । एतत्सौकर्यार्थं विस्तरेणाग्रे वक्ष्यते । आवृत्तिरध्यायसमाप्तिबोधिका ॥ १।४।२८ ॥ ८ ॥ ॥ इति श्रीवेदव्यासमतवर्तिश्रीवल्लभाचार्यविरचिते ब्रह्मसूत्राणुभाष्ये प्रथमाध्यायस्य चतुर्थः पादः || १४ || प्रथमोध्यायः समाप्तः ॥ १ अत्र नथममधिकरणं कृतं मालाकारैर्नाम तु न दर्शितमधिकरण संग्रहानुरोधादस्माभिरेतदधिकरणं नाङ्गीरुतम् ।
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy