SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ अ. . पा. . अणुभाष्यम् । प्रते ब्रवीमि तदु म निबोध स्वर्ग्यमग्निं नाचिकेत प्रजानन् (कठ. १।१।१४) इत्याद्युत्तरम् । येयं प्रेते विचिकित्सा मनुष्येस्तीत्येके नायमस्तीति चैके। ( कठ. १।१।२० ) इति द्वितीयः प्रश्नः । देवैरत्रापि ( कठ. १।१।२२ ) इत्यग्र उत्तरम् । अन्यत्र धर्मादन्यत्राधर्माद ( कठ. १।२।१४ ) इति ५ तृतीयः प्रश्नः । सर्वे वेदा यत्पदमामनन्ति ( कठ. १।२।१५) इत्यादि नोत्तरम् । एवमग्निजीवब्रह्मणां प्रश्नोत्तराणि। तत्र यदि सांख्यमतनिरूपणीयम् इन्द्रियभ्यः ( कठ. १।३।१० ) इत्यादि स्यात् तदा चतुर्थस्याप्युपन्यासः स्यात् । उपन्यासे हेतुः प्रश्नः । अत एव पश्चाद्वचनम् । तस्य प्रकृतेभावादस्मदुक्तरीत्या त्रीण्येव प्रकरणानीति सिद्धम् । उत्तरप्रश्ना१० भावार्थं चकारः ॥ १।४।६।। महद्वच्च ॥ १४॥७॥ ननु तथापि मतान्तरन्यत्र संकेतिताः कथं ब्रह्मवादे ब्रह्मपरतया योज्यन्त इत्याशङ्कय परिहरति । महद्त । यथा महच्छब्दः । महान्तं विभुमात्मानं (कठ. १।२।२२) वेदाहमेतं पुरुषं महान्तम् (श्वे. १५ ३१८) इत्यादौ महच्छन्दो ब्रह्मपरो योगेन । एवमव्यक्तशब्दोप्यक्षरवा चक इति । न हि सांख्यमत इव वेदान्तेपि महच्छन्दः प्रथमकार्ये वक्तं शक्यते । तस्मादिन्द्रियादिवाक्ये सांख्यपरिकल्पितानां पदार्थानां नामाप नास्ताात सिद्धम्। चकारोधिकरणसंपूर्णत्वद्योतकः॥ १।४।७॥१॥ ___२ चमसवदित्यधिकरणम् । २० पुनः श्रुत्यन्तरेण प्रत्यवस्थितं निराकर्तुमधिकरणान्तरमारभते। चममवदविशेषात् ॥ १॥४८॥ ननु प्रकरणवशात्पूर्वमस्मदुक्तोन्यथा वर्णितः । यत्र प्रकरणापेक्षैव नास्ति मन्त्रे तदस्माकं मूलम् । अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमाना५ सरूपाः । अजो ह्येको जुषमाणोनुशेते जहात्येनां - roads प्रकृतेर्भावात lor प्रकृतभानान् ।
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy