SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ७६ अन्त्यकर्मदीपके ततो वैश्वदेविकमण्डलं गत्वा सव्येन वैश्यदेविकपात्रे सोपस्कर मह परिविष्य परिविष्टमन्नं गायत्र्या कर्मपात्रोदकेनाभ्युदय (१)ॐ मधुमधु (२) अधोमुखाभ्यां पाणिभ्यां पात्रमालभ्य जपति ॐ पृथिवी ते पात्रं द्यौरपिधानं ब्राह्मणस्य मुखेऽमृतेऽमृतं जुहोमि स्वाहा (का०श्रा ० सू०कं० २) इति । (३) "विष्णो हव्य रक्ष ( य० सं० १४ ) | पता असुरा रक्षा ंसि वेदिषद (य० सं० २।२६ ) इति यत्रान् (४) विकिरेत् । अङ्गुष्ठग्रहणम् (अधोमुखस्य द्विजाङ्गुष्ठस्यान्नादौ निवेशनम् ) - प्रतिपाद्य पितणां तु न दद्याद्वैश्वदेविके ॥ ε इति गदाधरभाष्ये मोक्तेः । अग्न्यभावे तु विप्रस्य हस्ते हुत्वा तु दक्षिणे । शेषयेत्पतृविप्रार्थ पिण्डार्थ शेषयेत्ततः ॥ इति तत्रैव धर्मप्रदीप कोक्तेश्च । (१) अन्नं मधुमयं कृत्वा मधुवाचाऽभिमन्त्रितम् । इति शुद्धि (२२३) यमवचनात् "अद्भिरभ्युच्य दद्यादालभ्य" इति तत्रैव हारीतवचनाच्चायं प्रकारो लभ्यते । (२) दैवेऽनुत्तानपाणिभ्यामुत्तानाभ्यां च पैतृके | इति श्राद्धतत्त्वे (२२१) यमवचनात् । अधोमुखस्य वामस्योपरि दक्षिणमुत्तानं कृत्वा दैविके पात्रालम्भो, दक्षिणस्याधोमुखस्योपरि वाममुत्तानं कृत्वा पैतृके पात्रालम्भ इत्यपि प्रकारान्तरमन्यत्रोक्तम् । (३) विष्णो हत्र्यं च कत्र्यं च ब्रूयाद्वक्षेति वै क्रमात् । इति मिताचरायां ( या० स्मृ० १।२३८ ) वृद्धमनुस्मरणात् ( नि० यमस्मरणात् ) सव्यापसव्याभ्यां दैवे पित्र्ये च क्रियमाणं हव्यकव्यरक्षणप्रार्थनं द्विजाङ्गुष्ठनिवेशनात् पूर्वमेव । द्विजाङ्गुष्ठनित्रेशनं तु इदं विष्णुरिति वैष्णव्यचैत्र । अन्यतरमन्त्रेणैव कात्यायनेनोपदेशात् समुच्चयाभावात् । यत्रतिलान्यतरविकिरणं सूत्रकारेण यद्यपि अङगुष्ठनिवेशनानन्तरं विहितं तथापि रक्षोनिवारणस्य ततः पूर्वमेवोचितत्वात्पद्धतिकारेण पूर्व निर्दिष्टमिति बोध्यम् । ( ४ ) इदं दैविके 'अपहता' इत्यनेन यत्रविकिरणमनिरुद्र भट्टेनोक्तम् । कर्कगदाधरादीनां न कस्यापि संम्मतम् । कात्यायनेन तिलविकिरणस्यैवोक्तत्वात् । तस्य च देवानां स्वतोरक्षोघ्नत्वेनानपेक्षणादिति । वस्तुतस्तु वैश्वदेवावाहनोत्तरं तद्विकिरणवदत्रापि तदुचितमेवेति बोध्यम् ।
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy