SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ अन्त्यकर्मदीपके स्थानमसि" (का०श्रा०सू० कं० २) इत्यर्घपात्रं न्युब्जं स्थापयेत् । (१) तदुपरि स्त्रधावाचनीयांस्त्रीन् कुशान् संस्थाप्य आचारात्तत्पात्रं गन्धादिभिः पूजयेत् । ततो वैश्वदेवकमण्डलं गत्वा सव्येन वैश्वदेविकब्राह्मणं " नमोऽस्त्वनन्ताये”ति वस्त्रगन्धपुष्पादिभिः सम्पूज्य अद्येह अमुकगोत्रप्रेत पित्रादित्रयश्राद्धसम्बन्धिन: ( प्रेताश्वश्वादित्रयश्राद्धसम्बन्धिन: ) कालकामसंज्ञका विश्वेदेवाः सपिण्डीकरणश्राद्धे विप्रार्चनविधौ इमानि गन्धाक्षतपुष्पधूपदी पनैवेद्यवासोऽलङ्करणादीनि महत्तानि व: स्वाहा । विप्रार्चनविधौ सर्व परिपूर्णमस्तु इति कर्ता । अस्तु परिपूर्णमिति प्रतिवचनम् | ततः प्रेतमण्डलं गत्वाऽपसव्येन प्रेतब्राह्मणं वस्त्रगन्धादिभिरभ्यर्च्य अद्येहामुकगोत्रामुकप्रेत ( गोत्रे प्रेते ) सपिण्डीकरणश्राद्धे विप्रार्चनविधा. विमानि गन्धपुष्पाक्षतवस्त्रधूपदीपभृङ्गराजादीनि मद्दत्तानि तवोपतिष्ठन्ता. मिति समय पञ्चगव्येनाभिषिक्तः पितृमण्डलं गत्वा पितृब्राह्मणं - ७४ ॐ पितृभ्यः स्वधायिभ्यः स्वधा नमः । पितामहेभ्यः स्वधायिभ्यः स्वधा नमः । प्रपितामहेभ्यः स्वधायिभ्यः स्वधा नमः । अक्षन्पितरोऽमीमदन्त पितरो ऽतीतृपन्त पितरः पितरः शुन्धध्वम् - इति ( ० सं १६ । ३६ ) सम्पूज्य मोटकादिकमादाय अद्येहामुकगोत्रा : प्रेतपितृपितामहप्रपितामहाः अमुकामुकर्माणो ( प्रेताश्वश्रूवृद्धश्वश्रूवृद्धतरश्वश्वः अमुकामुकदेव्यः ) वसुरुद्रादित्यस्वरूपाः सपिण्डीकरणश्राद्धे विप्रार्चनविधाविमानि गन्धाक्षतपुष्पधूपदीपवासोलङ्करणादीनि यथाविभागं विभज्य वः स्वधेति समर्प्य विप्रार्चनविधेः सर्वं परिपूर्णमस्तु इति कर्ता । अस्तु परि. पूर्णमिति प्रतिवचनम् । (२) ततः सव्येनाचम्य वैश्वदेविकमण्डलं गत्वा तद्ब्राह्मणमाचा (१) तस्योपरि कुशान् दत्त्वा प्रदद्याद्देवपूर्वकम् | गन्धपुष्पाणि धूपं च दीपं वस्त्रोपवीतके ॥ इति निर्णयसिन्धौ बैजवापोक्तः स्वधावाचनीय कुशान् दत्त्वा तत्पात्रं गन्धादिभि पूजयेत् यावद्विसर्जनं न चालयेद्यमवचनादिति नि० । (२) श्राद्वारम्भेऽवसाने च पादशौचार्चनान्तयोः । विकिरे पिण्डदाने च षट्स्वाचमनमिष्यते ॥ इति हेमाद्रौ सङ्ग्रोक्तेः ।
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy