SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ १० अन्त्यकर्मदीपके सव्येन विश्वदेवमण्डलं गत्वा विश्वेभ्यो देवेभ्यो हस्ताघस्थापनम् । भूमौ चन्दनेन चतुष्कोणं विलिख्य तन्मध्ये शङ्खचक्रे लिखित्वा आसनार्थ कुशपत्रद्वयं संस्थाप्य तदुपरि पर्णपुटादिरूपं पात्रं संस्थाप्य तत्र "पवित्रे स्थो वैष्णव्यौं' इति द्विदलं पवित्रं निक्षिप्य शन्नोदेवीरिति जलेनापूर्य यवोऽसीति यवान् गन्धपुष्पाक्षतांश्च तूष्णीं निक्षिप्य देवार्घपात्रसम्पत्तिरस्तु इति कर्ता | अस्तु सम्पत्तिरिति प्रतिवचनम् । ततः पितृमण्डलं गत्वा त्रीणि पित्रर्धपात्राणि यवस्थाने तिलोसीति तिलप्रक्षेपपूर्वकं प्राक् संस्थानि पूर्ववत् स्थापयित्वा 'पित्रर्घपात्राणि परिपूर्णानि सन्तु' इति वदेत् । सन्विति प्रतिवचनम्(१)। ततो वैश्वदेविकमण्डलं गत्वा वैश्वदेविकापात्रस्थं पवित्रं विप्रकरे ॐनमो नारायणायेति दत्त्वा (अर्घपात्रं वामकरे कृत्वा उत्तानेन दक्षिणहस्तेनाच्छाद्य)(२) । ॐ या दिव्या आपः पयसा सम्बभूवुर्ण अन्तरिक्षा उत पार्थवीर्याः । हिरण्यवर्णा यज्ञियास्ता न आपः शिवाः शस्योनाः सुहवा भवन्तु ।। इति (का० श्रा०सू०कं० २) पठित्वा अर्धपात्रं दक्षिणेनादाय अद्येह अमुकगोत्रप्रेतपित्रादित्रयश्राद्धसम्बन्धिनः प्रेताश्वश्वादित्रयश्राद्धसंबन्धिनः ) कालकामसंज्ञका विश्वेदेवाः सपिण्डीकरणश्राद्धे एष हस्ता? वोऽस्तु इति अयं दत्त्वा(३) विप्रकरस्थं पवित्रं पुनरर्घपात्रे स्थापयेत् । (१) अत्र केचित् दैवपात्रं पूरयित्वा अनन्तरं दत्त्वा च पितृपात्रजातस्य पूरणादि कुर्वन्ति । तद्युक्तम् । कात्यायनेन पूरणदानयोः पदार्थयोः पृथगुपदेशेन पदार्थानुसमयस्यैव तेन बोधनेन काण्डानुसमये मानाभावात् । तस्मात् उभयोः समानं पूरणं ततो दानमिति कर्कः । (२) ततो वामन हस्तेन गृहीत्वा चमसान् क्रमात् । पितृतीर्थेन तत्तोयं दक्षिणेन च पाणिना ॥ दत्तदर्भोदके हस्ते विप्रेभ्यश्च पृथक् पृथक् । इति वायुपुराणीयवचनमनुसृत्य वामहस्ते अर्घपात्रं धृत्वा या दिध्या' इति पठित्वा विप्रकरस्थपवित्रसहितमय॑जलमुत्सृजेदिति श्राद्धतत्त्वे । (२१२) (३) एकैकस्य पित्रादेः यत्सम्बन्धि दानं तदेकैकेन पात्रेण निर्वर्तयितव्यम् । अतः पितृभ्यस्त्रीणि पात्राणि भवन्ति । विश्वेभ्यो देवेभ्यः एकमेव । केचित्तु वैश्वदेविके ब्राह्मणसंख्यया पात्राणि कुर्वन्ति । तन्न युक्तम् । देवतासन्बन्धेनैव पात्राणां श्रवणात् । तस्मात् दैविकं पात्रमेकमेव इति कर्कः । “असावेष ते अर्घ" इति कात्यायनोपशान
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy