SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ सपिण्डीकरणश्राद्धप्रयोगः । अभीप्सितार्थसिद्धयर्थं पूजितो यः सुरासुरैः । सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः ॥ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये || ६३ इति गणेशादीन् स्मृत्वा कुशबटून् तैलाभ्यङ्गपूर्वकं संखाप्य पलाशादिपत्रमयासनेषु पूर्वोक्तमण्डलेषूपवेश्य यवान् गृहीत्वा - एतन्ते देव सवितर्यज्ञं प्राहुर्बृहस्पतये ब्रह्मणे । तेन युज्ञमव तेन युज्ञपतिं तेन मामव ॥ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्युज्ञमिमं तनोत्वरिष्टं यज्ञ समिमं दधातु । विश्वेदेवास इह मादयन्ताम प्रतिष्ठ (य० सं० २।११-१२ ) ॐ भूर्भुव: स्व: विश्वदेवसम्बन्धि कुशब्रह्मन् सुप्रतिष्ठितो वरदो भवेति प्रतिष्ठाप्य - कुशोऽसि कुशपुत्रोऽसि ब्रह्मणा निर्मित: पुरा । त्वय्यचिंते सोऽर्चितोऽस्तु यस्याहं नाम कीर्तये ॥ इति पठित्वा तत: अक्षतान् गृहीत्वा 'एतन्त' इत्यादिपाठान्ते ॐभूर्भुवः स्वः पितृसम्बन्धिकुशब्रह्मन्सुप्रतिष्ठितो वरदो भवेति प्रतिष्ठाप्य पूर्ववत् कुशोऽसीति पठेत् । ततो यवान् गृहीत्वा वैश्वदेवब्राह्मणं प्राङ्मुखं स्वयमुदङ्मुखः निमन्त्रयेत् | अह अमुकगोत्रामुकप्रेतपित्रादित्रयश्राद्धसम्बन्धिनां ( प्रेताश्वइन्वादित्रयश्राद्धसम्बन्धिनां ) ( १ ) कालकामसंज्ञकानां विश्वेषां देवानां कृत्ये करिष्यमाणसपिण्डीकरणश्राद्धे भवान्मया निमन्त्रितोऽस्मीति प्रतिवचनम् । अञ्जलिं बध्वा प्रार्थयेत् — अक्रोधनैः शौचपरः सततं ब्रह्मचारिभिः । भवितव्यं भवद्भिश्च मया च श्राद्धकारिणा || सर्वायास विनिर्मुक्तः कामक्रोधविवर्जितैः । भवितव्यं भवद्भिन्नद्यतने श्राद्धकर्मणि ॥ आगतं वः स्वागतम् । एतद्वः पाद्यम् । गन्धाक्षतपुष्पादिभिः पाद ( १ ) कामकालेति क्वचित् पाठः ।
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy