SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ऊनमासिकादीनां प्रयोगसमासः । तानि च ऊनमासिक - द्वितीयमासिक त्रैपक्षिक - तृतीयमासिक-चतुमासिक पचममासिक-षष्ठमासिको नषाण्मासिक-सप्तममासिका-ष्टममासिक-नवममासिक- दशममासिकै - कादशमासिक-द्वादशमासिको - नाब्दिकरूपाणि । वर्षमध्येऽधिकमासपाते तु यस्मिन्मास्यधिकमास पातस्तस्मिन् तदावृत्तिः कार्या । तत्राप्यविमासनिमित्तकं श्राद्धं प्रथमं शुद्धमासिकश्राद्धं पश्चात् कार्यम् । I यद्वा एतानि समानतन्त्रेण कुर्यात् । मासिकादीनां प्रयोगसमासः । ५६ पञ्चदश (अधिकमासपाते षोडश) कुशबटून् पश्चिमतः प्राक्सस्थान पालाशपत्रेषु क्रमेण संस्थाप्य दीपं प्रज्वलय्याचम्य --- एतानि द्वादशाहादौ सपिण्डनात्पूर्वं कृतान्यपि वृद्धिं विना अपकर्षे पुनः स्वकाले कार्याणि । यस्य संवत्सरादर्वाक् सपिण्डीकरणं कृतम् । मासिकं चोदकुम्भं च देयं तस्याऽपि वत्सरम् ॥ इति मदनरत्ने अङ्गिरसोक्तेः । यद्यपि यस्यसंवत्सरादर्वाक् विहिता तु सपिण्डता । विधिवत्तानि कुर्वीत पुनः श्राद्धानि षोडश ॥ इति माधवीये गोभिलवचनात् सपिण्डनोत्तरं षोडशानामेकादशाहे सपिण्डने, द्वादशाहे सपिण्डने पञ्चदशानां वा आवृत्तिः प्रतीयते, तथापि "अनुमासिकानि तु चरेत् तान्येव सापिण्ड्यतः पश्चाद्वादश" इति दीपिकायामुक्तेः ऊनमासिकादीनि चत्वारि न पुनरनुष्ठीयते पर्वतीयैः । द्वादशेत्युक्तिरेकादशाहसपिण्डनाभिप्रायेण । अत एव - "ततः सपिण्डनादूर्ध्वम् अर्वाक् संवत्सरादपि । प्रतिमासं प्रदातव्यो जलकुम्भः सपिण्डकः ॥ कृतस्य करणं नास्ति प्रेतकार्याते खग । तार्थ पुनः कुर्यात् अक्षयतृप्तिहेतवे ॥ , इति गारुडे सपिण्डनोत्तरं प्रतिमासमेव सपिण्डकजलकुम्भदानमुक्तम् नतुः ऊनमासिकादौ । आङ्गिरसवचनस्वारस्यं च तत्रैव । तस्मात् सपिण्डनोत्तरं प्रतिमासमेव मासिक श्राद्धसमाचारः पर्वतीयानाम् | नेपालवासिकौमचलानां तु उनमासिकाद्याचरणमपि सपिण्डनोत्तरं भवत्येव । तत्र मूलं गोभिलादिवचनम् । वृद्धिप्राप्ततुं पुनरपि मासिकापकर्षः कर्त्तव्यः काष्र्णाजिनिवचनात् । वृद्धयनन्तरं कात्यायनेन तन्निषेधाचेति बोध्यम् ।
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy