SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ १९ वृषोत्सर्गप्रयोगः। स्वाहा इदरुद्राय२ । ॐ शर्वाय स्वाहा इद५ शाय३ । ॐ पशुपतये स्वाहा इदं पशुपतये४ । ॐ उपाय स्वाहा इदमुग्राय५ । ॐ अशनये स्वाहा इदमशनये ६ । ॐ भवाय स्वाहा इदं भवाय७ | ॐ महादेवाय स्वाहा इदं महादेवाय: | ॐ ईशानाय स्वाहा इदमीशानाय । इति नवाहुती त्वा पिष्टचरुगा जुहुयात्(१)। ॐ पूषा गा अन्वेतु नः पूषा रक्षत्ववतः। पूषा वाज५ सनोतु नः स्वाहा-इदं पूष्णे । तत: पायसपौष्णचरुभ्याम् ॐ अग्नये स्विष्टकृते स्वाहा इदमग्नये. स्विष्टकृते इति स्विष्टकृद्धोमं कृत्वा भूराद्या नवाहुतीराज्येन जुहुयात् । ॐ भूः स्वाहा इदमग्नये । ॐ भुवः स्वाहा इदं वायवे । ॐ स्वः स्वाहाइद सूर्याय । ॐ त्वन्नो अग्ने वरुणस्य विद्वान्देवस्य हैडो अवयासिसीष्ठाः । यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषासि प्रमुमुग्ध्यस्मतस्वाहा इदमनीवरुणाभ्याम् । ॐ स त्वं नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ । अवयव नोव्वरुण५ रराणो वीहि मृडीकर सुहवो न एघि-स्वाहा इदमग्नीवरुणाभ्याम् । ॐ अयाश्चाग्ने ऽस्यनभिशस्तिपाश्च सत्यमित्त्वमया असि । अया नो यज्ञं वहास्यया नो धेहि भेषज स्वाहा इदमग्नये । ॐ ये ते शतं वरुण ये सहस्र यज्ञियाः पाशा वितता महान्तः । तेभिनों अद्य सवितोत विष्णुर्विश्वे मुश्चन्तु मरुतः स्वः स्वाहा इदं वरुणाय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरुद्भयः स्वर्केभ्यः । ॐउदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यम श्रथाय । अथा -व्ययमादित्य व्रते तवानागसो अदितये स्याम-स्वाहा इदं वरुणाय | ॐ प्रजापतये स्वाहा इदं प्रजापतये । इति नवाहुती त्या संस्रवप्राशनं, (१) "तस्माद्यं पूष्णे चरं कुर्वन्ति प्रपिष्टानामेव कुर्वन्ति" इति श्रुतेः पिष्टमयचरुणा पूष्णे होमः । संख्याऽनुपदेशात् एकैवाहुतिः । मन्त्रश्चायं "पूषा गा", इतिसौत्रः (ऋ० सं० ४।८।१९)। ... ७० दी०
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy