SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ दशाहकृत्यम् । आकाशे तु निरालम्बो वायुभूत निराश्रय । प्रेत घटो मया दत्तस्तवैष उपतिष्ठताम् ॥ इतिः । ततो जलं दुग्धं च कस्मिंश्चिन्मृन्मयपात्रे गृहीत्वा -- चिताऽनलप्रदग्धोऽसि परित्यक्तोऽसि बान्धवैः । इदं नीरमिदं क्षीरमत्र स्नाहि इदं पिब || ३५ इति स्थापितकुम्भे क्षिपेत् ( १ ) | ( स्त्रियामप्यविकृत एव पाठ्यः ) । ततो दन्तधावनाएं गृहीत्वा अमुकगोत्रामुकप्रेत ( अमुकगोत्रेऽमुकप्रेते ) प्रथमदिनसम्बन्धि एतत् दन्तधावनकाष्टं तवोपतिष्ठताम् इति दद्यात् । ततः पिण्डदानस्थले समुपविश्य सव्येनाचम्य नवे मृन्मये पात्रे प्रसृतिमात्रतण्डुलान् द्विस्त्रिर्वा प्रक्षाल्य हविः श्रपयित्वा दीप प्रज्वलयेत् । ततोऽपसव्येन तिलसर्पिर्मधुयुतं पिण्डं निर्माय मध्यन्नवलिं च निर्माय तूष्णीं वामभागे एकशिखं पवित्रं स्थापयित्वा तदुपरि मृन्मयं पत्रपुटकं वा कर्मार्थ संस्थाप्य तस्मिन्नेकशिखं पवित्रं (२) दत्त्वा जलेनापूर्य गन्धाक्षत तिलान्निक्षिप्य तज्जलमादायैकं कुशं गृहीत्वा देशकालौ स्मृस्त्रा अमुकगोत्रस्यामुकप्रेतस्य (अमुकगोत्राया अमुकप्रतायाः ) प्रेतत्वंविमुक्तये उत्तमलोकप्राप्त्यर्थं सैरवनामनरकोत्तारणाय मूर्वावयवनिष्पत्त्यर्थं प्रथमदिननिमित्तकं पूरकपि प्रदानमहं करिष्ये इति प्रतिज्ञाय कुशजलमादाय अंग्रेहामुकगोत्राकप्रेतः ( अमुकगोत्रेऽमकप्रेते ) ( ३ ) इदमासनं तत्रोपतिष्ठताम् । पुनः कुशजलमा ( * ) अपक्क मृन्मय पात्र क्षीरनीरप्रपूरितम् । काष्टत्रयं गुणैर्बद्धं धृत्वा मन्त्र पठेदिमम् ॥ चितानलप्रदग्धोऽसि परित्यक्तोऽसि बान्धवैः 1 इदं नीरमिदं क्षीरमत्र : स्नाहि इद पिब इति गारुडे । २ ) “अथैकोद्दिष्टम् — एकोऽर्घः एक पवित्रं नावाहन 'नाग्नीकरण विश्वेदेवा" इति कात्यायन श्राद्धकल्पसूत्रे एकोटि एकशिवपवित्रविधनिति 3312 (३) “असंस्कृतानां भूमौ पिण्डं दद्यात्संकृतानां कुशेषु इति पिण्डासनाचे कुशदानस्य प्रचेतसा निर्णयसिन्धी विधानात । तदये तती देखी फिण्डार्थ कौशमासनम्” इति गारुडाच्च विजन 'तु आसनशोधन जलातु तदनमिति न तेन तस्य कृतार्थतेति बोध्यम पूजनमयुक्तमू गारुडे तु अंतः पूर्वं कौशह्निजस्य स्थापनपूर्वक It
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy