SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ अन्त्यकर्मदीपके कर्म कुर्युः । क्रीतलब्धाशना भवेयुः । अक्षारलवणान्नमश्नीयुः । पुत्रादीनां यावदाशौचमेते नियमाः। अन्येषां त्रिरात्रम् | आशौचमध्ये मलिनाः सर्वभोगविवर्जिता भवेयुः। रात्रौ लगुडहस्ता भूमिशय्या: पृथक्पृथक् स्वपेयुः ( स्वप्युः)। यस्मिन्नहनि मृतस्तस्मिन्नहनि क्षीरोदके विहायसि निध्युः । .. "मृन्मये तां रात्रीं क्षीरोदके विहायसि निदध्यु: प्रेतात्र स्नाहीति" पारस्करः । “प्रेतात्र स्नाहि इदं पिबेति । द्रव्यद्वयविधानसामर्थ्याद्भिन्नपात्रयोनिधानं, योग्यत्वाच्च पाने पयसो विनियोग" इति विज्ञानेश्वरः ( या० स्मृ० ३।१७ ) । तदिनमारभ्य दशरात्रपर्यन्तं प्रेतहिताय शिवालये चैत्यवृक्षाले क्रियाकर्तुः समीपे च दीपान्निध्युः । पुत्रादिः दशाहिकक्रियारम्भदिनात्पूर्वदिने उपोषितः कृतफलाहारो वा प्रदोषे मृन्मये पात्रे तिलतैलेन(१)दीप प्रज्वलय्याचम्य हस्ते जलादिकं गृहीत्वा सङ्कल्पयेत्-अद्येहामुकगोत्रस्यामुकप्रेतस्य यममार्गसन्तरणे घोरान्धकारनिवृत्त्यर्थमद्यारभ्य दशमदिनक्रियापर्यन्तमेषोऽनवच्छिन्नदीपो मद्दत्तस्तवोपतिष्ठताम् इति सङ्कप्य धान्योपरि दक्षिणाभिमुखं स्थापयेत् । "प्राङ्मुखोदङ्मुखं दीपं देवागारे द्विजालये । कुर्याद्याम्यमुखं पित्र्ये अद्भिः संकल्प्य सुस्थिरम् ॥ इति नि० गारुडात् । दशरात्रपर्यन्तं बान्धवैः सह भोजनं कार्यम् । (२)अथ पिण्डदानाधिकारी लगुडहस्त: प्रागुदीच्या दक्षिणस्यां वा. दिशि तीर्थादिकं प्रातमध्याहूयोर्मध्ये पिण्डदानार्थं गच्छेत् । . (१) देवजानीये कारिकायाम् । तत्र.प्रेतोपकृतये दशरात्रमखण्डितम् । . . ... कुर्यात्प्रदीपं तैलेन वारिपात्रं च मार्तिकम् ॥ इति । (२)शुद्धितत्त्वे आदिपुराणे-, प्रथमेऽहनि यो दद्यात् प्रेतायान्नं समाहितः। यत्नान्नवसु चान्येषु स एव प्रददात्यपि ॥ मृन्मयं भाण्डमादाय नवं स्नातः सुसंयतः । लगुडं सर्वदोषघ्नं गृहीत्वा तोयमानयेत् ॥ ततश्चोत्तरपूर्वस्याम् अग्नि प्रज्वलयेद्दिशि । तण्डुलप्रसूति तत्र त्रिः प्रक्षाल्य पचेत्स्वयम् ॥ सपवित्रैस्तिलैमिश्र केशकीटविवर्जितम् । द्वारोपान्ते ततः क्षिप्त्वाशुद्धां वैगौरमृत्तिकाम् ॥
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy