SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ अन्त्यकर्मदीपके सम्पूज्य, सद्य एव वा विप्रान् तदभावे कुशबटून् निमन्त्र्य विष्णुं संपूज्य एकोहिष्टविधिना श्राद्धपञ्चकं करिष्ये इति संकल्प्य ब्रह्मविष्णुशिवयमप्रेतान् स्मरन् विप्रानुपवेश्य प्रेतस्थानेचैकं विष्णु स्मरन्नुपवेश्य एकस्मिन् विप्रे विप्रालाभे दर्भबटौ वा एकोदि. ष्टविधिना पादक्षालनादितृप्तिप्रश्नान्तं विष्णुरूपप्रेतावाहनपूर्वकं कृत्वा विप्रसमीपे तूष्णीं रेखाः कृत्वा दर्भास्तरणेऽपोनिनयं च कृत्वा दर्भेषु सव्येन विष्णवे, ब्रह्मणे, शिवाय, सपरिवाराय यमाय चेति चतुभ्यः पिण्डचतुष्टयं दत्वा ऽपसव्येन 'विष्णुरूप प्रेतामुकगोत्रामुकप्रेतायं ते पिण्ड' इत्येवं पञ्चमं पिण्डं दत्वा गन्धादिभिरभ्यर्य प्रवाहणान्ते विप्राचामनादिनाद्धशेषसमापनाते प्रेतबुद्ध्या तेषु एकस्मै विप्राय वस्त्राभरणादि विशेषतो दत्वा दर्भबटौ वा वस्त्रादि समर्प्य विप्रसत्वे विप्रेण प्रेताय तिलाञ्जलि दापयेत्-'अमुकगोत्रायामुकशर्मणे विष्णुरूपिणे प्रेतायायं तिलतोयाञ्जलिः' इति मन्त्रेग । विप्राभावे स्वयं दद्यात । ततः अनेन नारायणबलिकर्मणा भगवान् विष्णु. रिमममुकप्रेतं शुद्धमपापमहं करोतु इति विप्रान् वाचयेत् । ततः स्नात्वा भुञ्जीतेति । अत्र मिताक्षरायां मूलवचनानि । नारायणबलिस्वरूपं वैष्णवेऽभिहितं यथाएकादशी समासाद्य शुक्लपक्षस्य वै तिथिम् । विष्णुं समर्चयेद्देवं यमं वैवस्वतं तथा ॥ दशपिण्डान् घृताभ्यक्तान्दर्भेषु मधुसंयुतान् । तिलमिश्रान्प्रदद्याद्वै संयतो दक्षिणामुखः ॥ विष्णुं बुद्धौ समासाद्य नद्यम्भसि ततः क्षिपेत् । नामगोत्रग्रहं तत्र पुष्पैरभ्यर्चनं तथा ॥ धूपदीपप्रदानञ्च भक्ष्यं भोज्यं तथाऽपरम् । निमन्त्रयेत विप्रान्वै पञ्च सप्त नवाऽपि वा ॥ विद्यातपःसमृद्धान्वै कुलोत्पन्नान् समाहितान् अपरेऽहनि सम्प्राप्ते मध्याह्ने समुपोषितः ॥ विष्णोरभ्यर्चनं कृत्वा विप्रास्तानुपवेशयेत् । उदङ्मुखान्यथाज्येष्टं पितृरूपमनुस्मरन् । मनो निवेश्य विष्णौ वै सर्व कुर्यादतन्द्रितः। आवाहनादि यत्प्रोक्तं देवपूर्व तदाचरेत् ॥ : तृप्तान ज्ञात्वा ततो विप्रान् तृप्ति पृष्ट्वा यथाविधि । हविष्यव्यञ्जनेनैव तिलादिसहितेन च ॥ पञ्च पिण्डान् प्रदद्याच्च दैवं रूपमनुस्मरन् । प्रथम विष्णवे दद्याद् ब्रह्मणे च शिवाय च ॥ यमाय सानुचराय चतुर्थ पिण्डमुत्सृजेत् । मृतं सङ्कीर्त्य मनसा गोत्रपूर्वमतः परम् ॥ विष्णोर्नाम गृहीत्वैव पञ्चमं पूर्ववत् क्षिपेत् । विप्रानाचाम्य विधिवदक्षिणाभिः समर्चयेत्॥ एक वृद्धतमं विप्रं हिरण्येन समर्च येत् । गवा वस्त्रेण भूम्या च प्रेतं तं मनसा स्मरन् । ततस्तिलाम्भो विप्रास्तु हस्तैर्दर्भसमन्वितैः । क्षिपेयुर्गोत्रपूर्व तु नाम बुद्धौ निवेश्य च ॥ हविर्गन्धतिलाम्भस्तु तस्मै दद्युः समाहिताः । मित्रभृत्यजनैस्सा पश्चाद् भुञ्जीत वाग्यतः ॥ इति । . .. इति नारायणबलिविधिः । सर्पदंशेन मृते विधानमुक्तं गारुडेप्रमादादिच्छया वापि नागाद्वै म्रियते यदि। पक्षयोरुभयोर्नाग पञ्चमीषु प्रपूजयेत् ॥ कुर्यात् पिष्टमयी लेख्यां नागभोगाकृतिं भुवि । अर्चयेत् तां सितैः पुष्पैःसुगन्धैश्चन्दनेन च।
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy