SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ अन्त्यकर्मदीपके 1 तेषां च पण त्रिभिर्वधैर्व्यपोहति ॥ इत्यङ्गिरोवचनेन ( प्रा० तत्त्वे ५४६ ) सिध्यति वर्षयसाध्य ३६ पराका वर्षषट्कसाध्य १८० प्राजापत्य तुल्य फलकत्वात् तत्पञ्चमांशत्वात् । ) एवं च नैकादशवर्षस्य पञ्चवर्षाधिकस्य च । चरेद् गुरुः सुहृद्वापि प्रायश्चित्तं विशुद्धये ॥ इत्यङ्गिरोवचनेन – “रोगी वृद्धस्तु पौगण्डः कुर्वन्त्यन्यैर्व्रतं सदा । " इति ब्रह्मपुराणीयवचनेन च अन्यपापक्षयार्थमन्यकर्तृकप्रायश्चित्तदर्शनात् अन्नाऽपि तुल्यन्यायतया स्वयमकृतप्रायश्चित्तस्य मृतस्य कुष्ठयादेः पुत्रादिना प्रायश्चित्तं कृत्वा दाहादिकं कार्यम्" इत्युक्तम् । अद्य प्रायः कुष्टिनो देहं जले प्रक्षिप्य यथासम्भवं प्रायश्चित्तं कृत्वा पर्णनरं दुग्ध्वा उदकदानाद्याचरणमिति संप्रदायो बहुत्र दृश्यते । पर्णनरदाहविधिञ्च - २४ "कुर्यादर्भमयं प्रेतं दर्भेविशतषष्टिभिः । पालाशीभिः समिद्भिर्वा सङ्ख्या चैवं प्रकीर्तिता ॥ इति हेमाद्रौ षट्त्रिंशन्मते उक्तः । तत्प्रकारश्च भविष्योक्तः -- तत्र भूमौ कृष्णाजिनमास्तीयं तत्र शरं दक्षिणायतं निवेश्य तत्र पलाशवृत्तानि इत्थं न्यसनीयानि । शिरस्थाने ४०, ग्रीवायां १०, बाह्वोः प्रत्येकं पञ्चाशदित्येवं १००, कराङ्गुलीषु • उरसि २०० जठरे ३०, शिश्ने ४, अण्डयोः प्रत्येकं त्रीगीति६, ऊर्वोः प्रत्येकं पञ्चाशदित्येवं १००, जङ्घातः पादतलान्तं प्रत्येकं पञ्चदशेति एवं ३०, पादाङ्गुलीषु १०, एवं षष्ट्यधिकशतत्र मिताभिः पालाशसमिद्भिः तावद्भिर्दभैर्वा शरीरं कृत्वा ऊर्णावस्त्रेण बद्ध्वा जलमित्रयवपिष्टेन लिम्पेत् १०, I , शक्तौ सत्यां शिरसि नालिकेरफलं वर्तुलालाबूं वा, ललाटे कदलीपत्रं, दन्ते दाडि - मबीजानि, कर्णयोः ब्रह्मपत्रम् चक्षुषोः केपर्दो, नासिकायां तिलपुष्पं, नाभावब्जं, स्तनयोर्जम्बीरफलड्डूयं, वाते मनः शिलां, पित्ते हरितालं, कफे समुद्रफेनं, रुधिरे मधु, पुरीषे गोमयं मूत्रे गोमूत्रं, शुक्रे पारदं, वृषणयोर्वृन्ताकड्यं, शिश्ने गृञ्जनं, केशेषु वटप्ररोहान्, लोमसु ऊर्जा:, मांसे माषपिष्टपं दद्यात् । • ततः पञ्चगन्यैः पञ्चामृतैश्च सर्वतः सेचनम् । ततः "पुनर्मनः पुनरायुर्म आगन् पुनः प्रागः पुनरात्मा म आगन् पुनश्चक्षुः पुनः श्रोत्रं म आगन्" इति मन्त्रेण ( य० सं० ४।१५ ) प्राणप्रवेशं भावयेत् । “शिरो मे " इत्यनुवाकेन ( य० सं० २०१५ - ९ ) सर्वाङ्गेषु नियोजयेत । ततः शरीरं स्नापयित्वा चन्दनमनुलिप्य वस्त्रोपवीते परिधाप्य 'अयं स देवदत्त' इत्यभिमृश्य 'इदं चास्यौरासनमू' इति ध्यात्वा विधिवद्वाहादि कार्यम् । अयं च पर्णश (न) रदाहविधिः यस्य न श्रूयते वार्ता यावद् द्वादश वत्सरान् । कुशपुत्तलदाहेन तस्य स्यादवधारणा ॥
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy