SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ दशदानानि । इति सम्पूज्य ब्राह्मणं च पूर्ववत् सम्पूज्य कुशादिकमादाय ॐ अह मम ( पित्रादे: ) आजन्मकृतैनसो निबर्हणद्वारा श्रीपरमेश्वरप्रीत्यर्थमिमांस्तिलान् प्रजापतिदैवतान् ( तन्मूत्यद्रव्यममुकदैवतम् ) अमुकगोत्राय सुपूजिताय ब्राह्मणाय ० महर्षेर्गात्रसम्भूताः कश्यपस्य तिलाः स्मृताः । तस्मादेषां प्रदानेन मम पापं व्यपोहतु ॥ इति पठन् ० मूल्यदानपक्षे - पूर्वार्धं पूर्ववत् पठित्वा - एषां मूल्यप्रदानेन मम पापं व्यपोहतु ॥ इत्युत्तरार्धम् पठन् दद्यात् । ब्राह्मणः स्वस्तीति वदेत् । कृतैतत्तिलदानप्रतिष्ठा सिद्धयर्थमिदं द्रव्यममुकदैवतममुकगोत्राय ० अथ स्वर्णदानम् । कर्षमात्रं यथाशक्ति वा सुवर्णं तन्मूल्यद्रव्यं वा पुरतः संस्थाप्य पूर्ववत् प्रतिज्ञासङ्कल्पं कृत्वा - हिरण्यगर्भ गर्भस्थं हेम बीजं विभावसोः । (m अनन्तपुण्यफलद्मतः शान्तिं प्रयच्छ मे ॥ इति सम्पूज्य ब्राह्मणं च सम्पूज्य कुशादिकं गृहीत्वा देशकालौ सङ्कीर्त्य मम ( पित्रादे: ) आजन्मकृतैनोनिबर्हणद्वारा श्रीपरमेश्वर श्रीतये इदं सुवर्णं वदैवतं ( मूल्यद्रव्यममुकदैवतम् ) अमुकगोत्राय० हिरण्यगर्भगर्भस्थमिति पठन् दद्यात् । ब्राह्मणः स्वतीति ब्रूयात् । कृतैतत्सुवर्णदानप्रतिष्ठा सिद्धयर्थमिदं द्रव्यममुकगोत्राय ० यथाज्यदानम् । सेटकचतुष्टयमितं, सार्धसेटकद्वयमितं पादोनसेटकमात्रं वा आज्यं ( तन्मूल्यद्रव्यं वा ) पुरतो निधाय पूर्ववत् प्रतिज्ञां कृत्वा आज्याय नमः इति घृतं ब्राह्मणं च पूर्ववत्सम्पूज्य कुशादिकं गृहीत्वा अहं मम ( पित्रादे: ) सकलपापक्षयद्वारा श्रीपरमेश्वरप्रीतये मृत्युञ्जयदैवतमिदमाज्यम् ( मूल्यदानपक्षे अमुकद्रव्यममुकदैवतम् ) अमुकगोत्राय ० कामधेनोः समुद्भूतं सर्वक्रतुषु संस्थितम् । देवानामाज्यमाहारस्ततः शान्तिं प्रयच्छ मे । इति पठन् ० २० टी०
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy