SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ भूमिदानम् । गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश । तस्मादस्या: प्रदानेन प्रीयतां मे जनार्दनः । इति पठन् दद्यात् । (गोमूल्यदानपक्षेअस्या मूल्यप्रदानेन प्रीयतां मे जनार्दनः इत्युभयत्रोह्यम् ) ब्राह्मणश्च स्वस्तीति वदेत् । कृतैतद्गोदानप्रतिष्ठासिद्धयर्थमिदं द्रव्यममुकदैवतममुकगोत्राय० __अथ भूमिदानम्(१) देयभूमिसम्बन्धि मृत्पिण्डं, तदभावे अक्षतपुञ्जादिकं पुरतः संस्थाप्य (१)देयभूम्यादीनां परिमाणं दानकमलाकरे शातातपीये कर्मविपाके निवर्तनमिता भूमिट्टैणद्वयमितास्तिलाः । कर्षमानं सुवर्ण स्यादाज्यं सप्रस्थमाढकम् ॥ वाससो द्वितयं दद्यादू गुडं च पलषष्टिकम् । निष्कत्रयमितं रौप्यं लवणं सार्धखारिकम् ॥ सार्धखारीद्वयं ब्रीहिः दशदानप्रमागकम् । मिताक्षराठीकायां पुरागान्तरे (४८४ पृ.) भूमिरश्वो यथाशक्ति तिलद्रोगोच्चयं तथा । गौः सुशीला च दोग्ध्री च कुम्भैराज्यं च पञ्चभिः ॥ पलमेकं तु रौप्यस्य सुवर्णस्य सुवर्णकः । सुवर्णकः कर्षः। दशवस्त्रैर्महादानं दातव्यं च मुमुक्षुणा ॥ यथाशक्तीत्यस्य सर्वत्र सम्बन्धः । तत्रैव मदनरत्ने-भूपरिमाणं च उत्तमपक्षे गोचर्म । गोचर्मलक्षणं तु “दशहस्तेन दण्डेन त्रिंशद्दण्डा निवर्तनम् । दश तान्येव गोचर्म" इत्युक्तम् । मध्यमपक्षे समन्ततो दश हस्ताः । अधमपक्षे समन्ततः पञ्च हस्ताः । निष्कमात्रं सुवर्ण भूमिदानप्रतिष्ठासिद्ध्यर्थ दक्षिणा। द्रोणमात्रतिलदानम् द्रोणपरिमाणञ्चपलं च कुडवः प्रस्थ आढको द्रोण एव च । धान्यमानेषु बोद्धव्याः क्रमशोऽमी चतुर्गुणाः ॥ इति परिभाषया-"पलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्तिताः। इति परिभाषया च षोडश सेटकाः, पलाधिकपादोनत्रयोदशसेटका वा। तिलदानं तिलपात्रदानम् इति केचित् । पात्रमानं च षोडश पलानि । एतदक्षिण
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy