SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ अन्त्यकर्मदीपकोत्तरार्ध इति ब्राह्मवचनादुपनीतौरसपुत्रमरणेऽपि संवत्सरोर्ध्वमपि त्रिरात्रम् । इदमतिक्रान्ताशौचं दशाहादिपूर्णाशौचविषयं, नत्वनुपनीतादिनिमित्तत्रिरात्रादौ । उपनीते तु विषमं तस्मिन्नेवातिकालजम् । इति व्याघ्रोक्तेः । अतिक्रान्ते दशाहे तु पश्चाजानाति चेद् गृही । त्रिरात्रं सूतकं तत्र न तद्र्व्यस्य कर्हि चित् ॥ इति मनुनाऽतिक्रान्ताशौचविधेर्दशाहादिपूर्णाशौचविषयत्वोक्तेश्च । ___ एतेनाचार्यादेत्रिरात्राद्याशौचातिक्रमे दशाहमध्ये श्रवणे त्रिरात्राद्याशौचं वदन्तः परास्ताः । सर्वत्र क्रियाकर्तुर्दशाहः । गुरोः प्रेतस्य शिष्यस्तु पितृमेधं समाचरेत् । प्रेताहारैः समं तत्र दशरात्रेण शुद्धयति ।। इति मनूक्तेः । . सगोत्रो वाऽसगोत्रो वा योऽग्निं दद्यात्सखे नरः । . . सोऽपि कुर्यान्नवश्राद्धं शुध्येच्च दशमेऽहनि ।। . इति दिवोदासीये स्मृतेश्च । जनने त्वतिक्रान्ताशौचं नास्त्येव. नाशुद्धिः प्रसवाशौचे व्यतीतेषु दिनेष्वपि । .. इति देवलोक्तेः । पितुः स्नानं तत्रापि भवत्येव । ... निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च । सवासा जलमाप्लुत्य शुद्धो भवति मानवः ॥ इति मनूक्तेः । पुत्रजन्मश्रवणे स्नानोक्तरन्येषां स्नानमपि नास्ति । रात्रौ जनने मरणे वा रात्रि विभागां कृत्वाऽऽद्यभागद्वये चेत् जननादिकं, पूर्व दिनं ग्राह्यम् , अन्त्येतूत्तरम् रात्रिं कुर्यात्रिभागां तु द्वौ भागौ पूर्व एव तु । .. उत्तरांशः प्रभातेन युज्यते ऋतुसूतके ॥ ( ऋतौरजसि ) .
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy