SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ यतेादशाहे नारायणबलिः । संपूर्णान् सर्वभोगैस्तु तान् ब्रजध्वं सुपुष्कलान् ।। इहास्माकं शिवं शान्तिरायुरारोग्यसंपदः । वृद्धिः सन्तानवर्गस्य जायतामुत्तरोत्तरा ।। अद्य मे सफलं जन्म भवत्पादाभिवन्दनात् । अद्य मे गोत्रजाः सर्वे गता वोऽनुग्रहादिवम् । पत्रशाकादिदानेन क्लशिता यूयमीदृशा: । तत्क्लेशजातं चित्तात्तु विस्मृत्य क्षन्तुमर्हथ ॥ मन्त्रहीनं क्रियाहीनं भक्तिहीनं द्विजोत्तमाः । श्राद्धं सम्पूर्णतां यातु प्रसादाद्भवतां मम ।। इति प्रार्थयेत् । तत:___ॐ मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत । अथो यमस्य पडवीशात्सर्वस्माद्देवकिल्विषात् ।। इति शिखामुन्मुच्य ॐ त्रीन् समुद्रान् समस्पत्स्वर्गानपाम्पतिवृषभ इष्टकानाम् । पुरीषं वसानः सुकृतस्य लोके तत्र गच्छ पत्र पूर्वे परेताः ॥ इति कुशान् विसृजेत् । ततो हस्तेन दीपप्रशमनं विधाय सव्येनाचम्य यस्यस्मृत्येत्यादि पठेत् । [अनेनैव विधिना प्रतिसंवत्सरं सिद्धितिथौ पुत्रेण पार्वणं कार्यम् । मैथिलास्तु प्रतिसंवत्सरं सिद्धितिथावेकोदिष्टमेव कार्यम् । निषेधस्तु प्रेतत्वनिमित्तकैकोद्दिष्टस्यैवेति वदन्ति । दर्शादौ त्वेकतन्त्रेण मातामहपार्वणेन सह षड्दैवतं श्राद्ध कार्यम् , अन्वष्टकासु नवदैवतम् , गयायां द्वादशदैवतम् इति विशेषः । ] इति यतेरेकादशाहपार्वणश्राद्धप्रयोगः । अथ यतेादशाहे नारायणबलिः । तत्प्रकारमाह बौधायन: नारायणबलिश्चास्य कर्तव्यो द्वादशेऽहनि । कृत्वा विष्णोर्महापूजां पायसं च निवेदयेत् ॥
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy