SearchBrowseAboutContactDonate
Page Preview
Page 831
Loading...
Download File
Download File
Page Text
________________ ८१६ देवपादार्पितमनास्तद्भक्तेष्वपि भक्तिभाक् । निर्ममो निरहङ्कारः पापभीतो दृढव्रतः ॥ २ ॥ सालग्रामशिलां दिव्या लिङ्गबरमथापि वा । चित्रसान्निध्यभाजं वा देवमाराधयेत्क्रमात् ॥ ३ ॥ दवमाहात्म्यकथनं देवानां नित्यपूजनम् । देवालय स्थापनश्च तद्रक्षाकरणञ्च यत् ॥ ४ ॥ भांवेतव्य इति शास्त्रकारोपदेशः । तस्माद्दुर्लभस्य तस्य मनुष्यजन्मनस्साफल्य संपादककार्याणि कानीत्याकाङ्क्षायां क्रमेण तानि उपपादयति - देवपादार्पितमना इत्यादिना । प्रायशोऽत्र मानवलोके विशेषतश्चास्मिन्कलिकाले तपश्शक्तियोगशक्त्यादिविहीनानां मानवानां हरिहरब्रह्मादिदेवोत्तमानां बेरेब्बावाहितशक्तीनां वा चित्रादिष्वारोपितशक्तीनां षा पादारविन्दयुगलेष्वप्यन्यादृशभक्तिबन्धनं, क्वचित् भगवद्भक्तानां पादारविन्देष्वपि भक्तिकल्पनं, यथाशक्ति कामक्रोधाद्यरिषड्वर्गनिरसनं, पापकार्यत्रिमुखत्वं, देवपूजनसाधुसम्माननादिसत्कार्येषु दृढव्रतत्वं प्रत्यहं नियमेन सालग्राममूर्तिपूजनं, माहेश्वरलिङ्गार्चनं, चित्रादिसान्निध्यवद्देवतार्चनं, तत्तत्क्षेत्रनाथदेवमाहात्म्यकथनं, देवालयमठमण्डपादौ प्रतिष्ठितानां देवानां नैवेद्यकार्यादये सव्याद्यर्पणं, तेषां देवानां प्रदक्षिणनमनादिकं, सति विभवे देवालयस्थापनं, पूर्व निर्मितानां
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy