SearchBrowseAboutContactDonate
Page Preview
Page 823
Loading...
Download File
Download File
Page Text
________________ अथोत्सवकालनिर्णयकथनं नाम पश्चाशीतितमोऽध्यायः॥ शुभमासि सुनक्षत्रे दृष्ट च सुनिमित्तके । प्रतिष्ठितानां यन्त्रज्ञैर्दीक्षितैश्च पुरोहितैः ॥ १॥ पञ्चाशीतितमोऽध्यायः॥ पूर्वाध्यायप्रतिपादितरीत्या निर्मापणीयेषु कल्पवृक्षादिवाहनेषु देवबेरारोपणं कस्मिन्वा समये कार्यमित्याकाङ्कायां तदर्थमुत्सवकालनिर्णयकथनात्मकमेतं पञ्चाशीतितमाध्याये विशिनष्टिशुभमासीत्यादिना । पाश्चरात्रवैखानसशैवागमादिशास्त्रेपु प्रतिपादितरीत्या शास्त्र मूलबेरपादाम्बुजस्याधोभागे स्थापनीययन्त्रमातृकाबीजाक्षरादिविन्यासः दीक्षितर्भट्टारकाचार्यश्शुभमासेषु मकरमेषवृषभसिमकार्तिकादिषु शुभयोगशुभकरणसहिते सुमुहूर्ते प्रथमतः पूर्वोक्तगर्भगृहमध्यस्थितदेववेदिकायां मूलबेरस्थापनं जटिबन्धनमातृबीजाक्षरयन्त्र पट्टादिविन्यासपूर्वकं कार्यम् । ततस्तस्मिन्नेव शुभसमये उत्सवराणामन्येषां द्वारपालादिधेराणाश्च स्थापन कार्यम् । किञ्च तस्मिन्नेव समये नदति मङ्गलवायजाले तथा स्थापितानां तेषां बेराणामपि सर्वेषामभिषेकालक्रियापूजनं नैवेद्योपचारादिकं यथाक्रमं कारयेदित्यागमप्रमाणानुसारेण देवघेरप्रतिष्ठानन्तरं तेषां हरिहरादीनां देवानां मनाप्रीतिकरमुत्सवादिकं तेषु तेषु कालेषु कार्यमित्युपदेशः पुराणप्रतिपादित एव ।।
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy