SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ ૦૨૮ सौवर्ण राजतं ताम्रं कवचञ्च क्वचिन्मतम् ॥ २० ॥ इति विश्वकर्मणी विश्वकर्मवास्तुशास्त्रे विमानलक्षणकथनं नाम पञ्चसप्ततितमोऽध्यायः ॥ मवाङ्मुखहीनं चोपरि कर्णिकातले शिखराणामेकेन, त्रयेण, पश्चभिस्सप्तभिर्नव कैर्वा संयुतं कारयित्वाऽधिष्ठानप्रभृति शिखरकलशस्थपि पर्यन्तं सौवर्णरजतपट्टाच्छादनञ्च दृढमनेकचित्र भूषितं कारयेत् । किमात्र विमानकलाने शिल्पी स्वयं युक्तया कल्पनीय - स्थलान्तरकल्पनान्तरादिकं चोह्य दोषहीननिर्माणं स्थापयेदिति सङ्प्रहेण विमानलक्षणमुक्तं बोध्यम् ॥ इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां विश्वकर्मवास्तुशास्त्रव्याख्यायां विमानलक्षणकथनं नाम पञ्चसप्ततितमोऽध्यायः ॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy