SearchBrowseAboutContactDonate
Page Preview
Page 743
Loading...
Download File
Download File
Page Text
________________ ७२२ ३. इन्द्रकान्तशतस्तम्भमण्टपलक्षणम् ॥ तृतीयश्चेन्द्रकान्तस्स्यात्पार्श्वयोषट्प्रमाणकम् । स्तम्भकल्पनमत्रोक्तं वसुपती प्रकल्पयेत् ॥ २४ ॥ मध्ये वेदपदस्थानं तदेवतमुदीरितम् । अथेन्द्रकान्ताख्यस्य तृतीयस्य शतस्तम्भमण्डपकल्पनस्य स्तम्भस्थापनक्रममाह - तृतीय इति । कल्पनस्यास्य सव्यभागे स्तम्भषटकसंयुतं श्रेण्यष्टकस्थलं प्रकल्प्य तथैव सव्यतरभागे च स्तम्भस्थापने कृते षण्णवतिस्तंभा भवन्ति । किञ्च पूर्वोक्तरीत्या कल्पनमध्यभागे देवमण्डपकल्पनार्थ म्तम्भचतुष्के स्थापिते सत्यविकलं शतस्तम्भमण्डपनिर्माणं भवेदिति भावः ।। कल्पनस्यास्योद्धारमण्डलं यथा - अथ तृतीयस्य इन्द्रकान्ताख्यस्य शतस्तम्भमण्डपस्य स्तम्भस्थापनक्रमः -
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy