SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ ७२० २. चन्द्रकान्तशतस्तम्भमण्टपलक्षणम् ॥ द्वितीयश्चन्द्रकान्तस्स्यात्सव्यसव्येतरात्मकम् ।। २२ ॥ भाग विभज्य वेदन पग्णवत्यंघ्रिकल्पनम् । मध्ये वेदपदस्थानं तदेवतमुदीरितम् ॥ २३ ॥ अथ चन्द्रकान्ताख्यम्य द्वितीयस्य शनस्तम्भमण्डपकल्पनस्य स्तम्भस्थापनक्रममाह - द्वितीय इति । कल्पनस्यास्य सव्यभागे चतुःस्तम्भस्थापनरीत्या पक्तिद्वादशकं निर्मापयित्वा तयैव शैल्या सव्येतरभागेऽपि स्तम्भस्थापने कृते आहत्य संख्यायां पण्णवतिस्तम्भा भवन्ति । किञ्च कल्पनस्यास्य मध्यभागे पूर्वोक्तक्षुद्रप्रमाणदेवमण्डपकल्पनार्थ स्तम्भचतुपके क्रमात स्थापितेऽविकलं शतस्तम्भमण्डपनिर्माणं भवतीत्यर्थः ।। कल्पनस्योद्धारमण्डलं यथा अथ द्वितीयस्य चन्द्रकान्ताख्यस्य शतस्तम्भमण्डपस्य स्तंभस्थापनक्रमः
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy