SearchBrowseAboutContactDonate
Page Preview
Page 732
Loading...
Download File
Download File
Page Text
________________ भट्टारकनृपानुज्ञाचोदितो मानभेदवित् । देवानामपि देवीनां नित्यनैमित्तिकोत्सवाः ॥ ३ ॥ यथा सुलभ साध्यास्स्युस्तथा मण्डपकल्पनम् । कारयेन्मतिमान्युक्त्या सर्व तत्स्थलयोग्यकम् ॥ ४ ॥ ७. प्रीष्ममण्डप निर्माणम् । ८. वार्षिकमण्डपनिर्माणम् । १०. विहार ९. कार्तिक १२. अध्ययन १४. प्रणयकलह १६. दमनिकोत्सव.. १८. शयन २०. पक्षोत्सव २२. नित्योत्सव २४. आखेट 17 अन्यानि मण्डपान्तरनिर्माणानि च समयसेव्यानि गुरुदेवभट्टारक नृपाज्ञाप्रचोदितरसन स्थपतिर्यथाक्रमं तत्र तत्र स्थापयेदिति शिल्पसमयः । तस्माद्गर्भगृहस्य पूर्वभागे पार्श्वयोः पृष्ठभागे द्वितीयतृतीयादिप्राकारस्थलेषु देवालयस्य प्राकाराणां बहिः प्रदेशे सन्निधिविध्यां कचिन्माठवीध्यां स्थलान्तरेषु समुचितभूमिषु कल्पनीयानामेतेषां मण्डपानां स्तम्भयोजनक्रमस्तु तत्रत्य ११. जप १३. वाहन १५. प्लत्रोत्सव १७. डोला १९. मासोत्सव २१. संवत्सरोत्सव २३. नैमित्तिकोत्सब 99 "" ܪܕ "" ७११ ,, 39 " "" " "" "" 59 95 99
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy