SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ ७०४ नानापौषसमायुक्ता मुखतोरणमण्डिता । देवस्थानं वेदिकाढ्यं तदधिष्ठानकं मतम् ॥ ७ ॥ तस्मान्निनक्रमेणात्र पूर्वभागः प्रकीर्तितः । प्रतिद्वारतलं द्वारपालस्थानमथापि वा ॥ ८ ॥ अन्तर्निम्नं बहिःपृष्ठे कूर्माकारमथापि वा । नानाधिष्टानोपपीटसंयुतं मूलभूमिकम् ॥ ९ ॥ देहलीवेदिका निर्माया । तस्यामेव स्थलानुगुणं स्थापितायां दीर्घाकारदेहलीवेदिकायां नन्दिदेवान्तगरुडविष्वक्सेनेशादि भक्त रविम्बस्थापनं कचित्कारयेदित्यागमविदः ॥ किश्चैवं देववेदिकायाः पुरोभागे स्थापितानां सर्वेषामपि द्वाराणां ललाटभागे चित्रतोरणयोजनं उभयोरपि पार्श्वयोः दीपारोपणार्थं पोषनामकड़ीपस्थानकल्पनञ्च प्रकल्पयेत् । किचैवं स्थापितानामेतेषां द्वाराणामधस्स्थलन्तु पूर्वोक्तदेववेदिकाया अधःस्थलप्रमाण निम्नमेव कार्यम् । अपि च देवानां मूलबिम्बस्थापनाहयास्तस्या देववेदिकाया अधोभागे एकहस्तद्विहस्तौन्नतिमधिष्ठानं कम्पपद्मवाजनादितक्षणोपेतं कार्यम् । इयन्तु दैववेदिका प्रायशो दृढशिलाप्रकल्पितेव चिरकालस्थितये । अत्र तु शिलाबेदिकायां मध्यभागे एकहस्तप्रमाणनिम्नं विधाय तस्मिन्मूलबेरपादपीठाघोभामं योजयित्वा दृढमचञ्चलं बन्धयेत् ॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy