SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ ६९२ विशेष भौमानमणि युक्त्यैवं कल्पनं नयेत् । पूर्वकल्पनसंयुक्तं नवभौम मुदीरितम् ॥ २१ ॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे विशेष भौमलक्षणकथनं नाम एकसप्ततितमोऽध्यायः ॥ कल्पनस्य पुरतम्सलिलस्थापन पीठिकां वा क्षुद्रतटाकमाक्रीडस्थापनं वा कार्यमिति साधवः । किञ्चात्र पूर्वभवनस्य पुरोभागे पूर्वकल्पनाख्यं सगोपुरं महाद्वारकल्पनसहितञ्च सर्वत्र स्थापयेपञ्चविधविशेषभौम निर्माणस्य लक्षणमुक्कं दिति संक्षेपेण ज्ञेयम् ॥ इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां विश्वकर्मवास्तुशास्त्रव्याख्यायां विशेषभौमलक्षणकथनं नाम एकसप्ततितमोऽध्यायः ॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy