SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ ६८१ तोरणश्चित्रकैर्युक्तं मार्गद्वारप्रकल्पनम् । स्थापयेत्कल्पनं युक्त्या प्राणिनां सुखदायकम् ॥ इनि विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे मार्गविश्रान्तिम्थलकल्पनलमणकथनं नाम सप्ततितमोऽध्यायः ॥ कचिचतुर्व गोख्य चतुरङ्गणमा स्थापन विभज्य तन्मध्ये पश्चगेहकल्पनं वा सप्तगेहकल्लनं वा निर्मापयित्वा तत्र सायं मङ्गलदीपारोपणं प्राणिसुखावह तोरणाद्यल करणानि च यथायुक्तिविभवं स्थापयदिति लणवाक्यार्थः ।। कियात्र कल्पने मानान्तरशैल्या निर्माणान्तरादिकन्तु मध्यसूवमाननयनपूर्वकं शिल्मिभिरेवोह्यमिति संग्रहेण मार्गविश्रान्तिस्थल निर्माणलक्षणमुक्तं ज्ञेयम् ।। इति श्रीमदनन्तकृष्णभट्टार कविरचितायां प्रमाणबाधिन्याख्यायां विश्वकर्मवास्तुशास्त्रव्याख्यायां मार्गविश्रान्तिस्थलकल्पनलक्षणकथनं नाम सप्ततितमोऽध्यायः ॥ .- :-. s.8.86
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy