________________
६७९
सव्ये सव्येतरे भागे कण्ठालस्थापनं वरम् । वटोऽश्वत्थो नारिकेलः पनसम्महकारकः ॥ ७॥ वर्धनीयाः कुन्दलताः पूगनारङ्गभूर्जगाः । पुन्नागथापि नागाश्च निष्कुटाः क्वचित्स्थले ।।
किम्चात्राक्तता दृशकल्पनप्रमाणादिकं तु स्थ पतितनकादिभिरवोह्यमिति नियमः । तथा च तत्तभागेपथिक सख्यानुगुण दोपहीन शुभस्थलप्राप्त्यनुगुणं च दण्डकमानं वा दण्डद्वयमानं वा कचित्तदधिकमानं वाऽङ्गणतलं विभज्य तदनुगुणं च वरभागादिकञ्च मात्वा घनेष्टिकाशिलाखण्डादिभिर्घनकल्पनावरणं नेयमित्यादिक्रम
ऊह्य एत्र।
तस्मादेतादृशविश्रान्तिस्थानकल्पनस्य सव्यभागे वाऽपसव्यभागे वा कचिदुभयपार्श्वयोश्च घनशिलाभिः कण्ठालस्थापनमवश्यं कार्यम् । तदेव पथिकानां भारवाहिना विश्रान्तय इति भावः । कण्ठालकल्पनं नाम मानवादिमिलितलधारितभारावरोहणयोग्यमेकदण्डोन्नतिकघनशिला घट नमित्यर्थः (द्राविड्यां Homeprr स्थलमिति प्रसिद्धिः)॥
किञ्च सर्वत्रतादृशविश्रान्ति स्थानकल्पनस्य वास्तुभूमौ वा तदासन्न शुभवास्तुभूमौ वा तत्रत्यनदीतटाकदादितीरभागे वा वटाश्वत्थपुन्नागनारिकेलपनससहकारादिवृक्षवर्गान् लतावांश्च