SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ तद्भागकोणेषु चण्डालानामपि कचित् । पुलिन्दानां किरातानां मांसविक्रयिणामपि ॥ ८ ॥ नांचानामपि दिकोणे स्थानं भूमिवशान्नयेत् । स्थलयोग्यं खलस्थानं क्वचित्तत्रैव कल्पयेत् ॥ ९ ॥ नृत्तस्थलयुतं वापि लोहकार्यालयान्वितम् । मुखद्वारं कल्पनीयं सुखदं शिल्पिभिः क्रमात् ॥ १० ॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे प्रामपुरद्वारलक्षणकथनं नाम सप्तपष्टितमोऽध्यायः ॥ किश्चैतादृशमुखद्वारस्य बहिर्दूरतस्स्थले, चतुर्वपि दिकोणेषु यथास्थलविभवं चण्डालपुलिन्दकिरातमांसविक्रयिणां आवासस्थानानि च स्थापनीयानीति । अपि चास्य मुखद्वारकल्पनस्य ममीपस्थले ब्रीहिचणकगोधूमादिसमीकरणाखिलभूमि निर्दिशेत् ॥ किश्च नगरादिद्वारभागस्थानेषु स्थपतिभूपालप्रमुखेच्छया स्थलविभवेन च मदिरागृहं नाटकशाला नानाविधक्रियाशालादींश्च जनसौकर्यदायिनः प्रकल्पयेत् । किञ्च येन वा प्रकारेण पथिकानां श्रान्तानां अन्येषाश्चात्र मुखद्वारभागसमीपस्थले सुखादिर्भवेत्तथा
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy