SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ ६६५ महास्तम्भस्थापनाद्वा महावृक्षप्रवर्धनात् ॥ २ ॥ अट्टापथस्थापनाद्वा घण्टास्थानप्रकल्पनात् । वा पचभौमगोपुरनिर्माणं वा, सप्तभौम गोपुरनिर्माणं वा यथाभिरुचिविभवं स्थापयेत् । तस्मान्महामार्गादिषु गमनशीलानां जनानामेतादृशमुखद्वारगोपुरदर्शनेनैव दूरतः स्थानादयमत्र प्रामादिः इति बोधो जायेत इति भावः || अथर्वैतादृशपुरद्वारोपरि गोपुरस्थापनाभावे तस्य पुरद्वारस्य किञ्चिद्दूरे मुखभागे आलोकनशाला कल्पनरीत्या पश्र्चतलसहित सप्ततललसितं वा महामण्टपनिर्माणं कार्यम् । अथवा तादृश. मण्टपकल्पननिर्माणशक्त्यभावे घनशिलामयमहास्तम्भनिखननं वा वरम् । तथाकरणस्यापि विभवाद्यभावे वटाश्वत्थाद्युन्नततरुबृन्दवर्धनं वा तन्मुखद्वारसमीपे कार्यम् । अथवा कचिदट्टापथाख्यं स्तम्भरूपकल्पनं इष्टिकासुधादिकल्पितं वा तत्र फलप्रदम् । अथवा तादृशमुखद्वारदेहल्यादिस्थानेषु समयनिवेदकघण्टाबादनस्थलं कल्पयित्वा तत्र च महाघण्टां नीत्वा वादयेदिति । अय प्रकारो जीवानां क्षेमकर इति भावः || किश्वेतादृशभमयुतमण्डपकरूपन महा स्तम्भस्थापनादिकन्तु मामनगरराजधान्यादिमुखभागस्थलेष्वेव कार्यम् । न पर्वतोपरि कल्पित दुर्गनगरादिमुखद्वार भाग इति । तथाऽपि कचित्पद 8. 3. 84
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy