SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ ६६३ वंशशालां शालां सौधकल्पयुतान्तु वा । सुकल्पनं गवां क्षेमकारणं परिकीर्तितम् ॥ १४ ॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे गोशाला लक्षणकथनं नाम पद्मष्टितमोऽध्यायः ॥ तयैव रीत्या इमामपि गोशालां शुभवास्तुस्थले तासां सुखदायिनीं मङ्गलकररचनोपेतां तोरणाद्यलङ्कृतां दीपस्थापनादिभासुरां च स्थापयेदिति भावः । क्वचिन्मागधवङ्गादिनिर्माणशैल्या गोशालानिर्माण मध्यचत्वरस्थाने एकद्वित्रिभौमकल्पनं नानावातायनशिखरभासुरमवश्यं कल्पनीयमिति च क्रमः स्थपतिनियोगकारिभिर्ज्ञेय इति ॥ इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां विश्वकर्म वास्तुशास्त्रव्याख्यायां गोशालालक्षणकथनं नाम षट्षष्टितमोऽध्यायः ॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy