SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ कवाटानां द्वयं प्रायश्च ष्क क्वचिदीरितम् ॥ ५॥ किचेना हशधान्यशाला कलानन्य प्राथमिकद्वारन्तु पूर्वाननं स्थाप्यम् । अथवा तत्तत्कल्पनक्षुद्रगृहशालादिनिर्माणानुगुणमुदताननं वा पश्चिमाननं वा स्थापयेदिनि क्रमः। तथा चास्य धान्यशाला कल्पनस्यैतादाद्वारस्थापनक्रमस्तु वेलनण्यभानुर इत्युतरवाक्यप्रतिपादितनानाकबाटस्थापनकोणेति प्रतिभाति । कथम? ग्रामगृघु वा नगरगृहेषु वा स्थापित मदनमहामद नभवनादिस्थानेषु तदन्तिकस्थलेपु वा कचित्कल्लितभ्याम्य धान्यगृहनिर्माणस्य द्वारद्वयं स्थापनीयम । कथं ? वासववारुणदिशोरथया दक्षिणोत्तरयोरथवा दिशामु तिसृषु कुड्यस्थापन कारयित्वा एकस्यां दिशायां द्वारद्वयस्थापनं शुभकरमिति शिल्प समयः ।। किश्च कलिङ्गद्राविडादिशैल्या द्वारस्थापनन्तु पूर्वोक्तरीत्या धान्यागारस्य दिशात्रयस्थलेषु भित्तिकल्पनमेकम्यां दिशायां द्वारमेकं स्थापयित्वा, तदुपरिभागे तन्मानं वा तत्प्रमाणहीनमानं वा द्वितीयद्वारं स्थापनीयमिनि क्रमः । एवङ्करणेऽन्तस्स्थापनीयधान्यादिग्रहणे मौकर्यमिति भावो ज्ञेयः । एवमत्र धान्यागारे द्वारद्वयमेव कार्यम् । न तु द्वारत्रयं द्वारचतुष्कमिति क्रमः । एवंरीत्या मण्डलाकारधान्यगेहन्थापनमपि केचिनेच्छन्ति शिल्पक्रियाविदः । अन्ये तु पलालादिना स्थापनीयतात्कालिकधान्यस्थानन्तु मण्डलाकारवच्छुभदमिति । एवंरीत्या स्थापनीयेऽत्र
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy