SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ अथ सन्धिबन्धकथनं नाम एकषष्टितमोऽध्यायः ॥ सन्धिबन्धस्तु सर्वत्र कल्पदाक्य कल्पते । तद्विना विफलं कर्म सुखश्च न भवेद्बुवम् ॥१॥ प्रमाण कल्पनक्रमलक्षणादिरीत्या ग्रामनगरादिकल्पिततत्तद्गृहभवनादिन्थलानुगुणं चत्वरकल्पनमवश्यं कार्यमिति पिण्डितार्थो ज्ञेयः। तस्मात्स्थपतितक्षकक्रकशकारादयस्तत्र तत्र कल्पितगृहादिकल्पनानुगुणं प्रमाणादिकं प्रथमत एव स्वयमूह्य यथाविभवं चत्वरं स्थापयेयुरिति लक्षणवाक्यार्थः। स्पष्टमन्यत् ।। इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां विश्वकर्मवास्तुशास्त्रव्याख्यायां चत्वरलक्षणकथनं नाम पष्टितमोऽध्यायः॥ ॥ एकपटितमोऽध्यायः॥ एतावता प्रबन्धेन प्रतिपादितानां नानारूपाणां शिलालोहदाविष्टिकादिकल्पितगृहभवनमण्ट पस्तम्भगोपुरकवाटगवाक्षपीठ शिबिकादीनां सन्धिबन्धनलक्षणकथनात्मकमेकषष्टितमाध्यायमारभते - सन्धिबन्धस्त्वित्यादिना ।।
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy