SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ अङ्गणाभिनक तस्य कल्पयेत्सर्वकल्पने ॥ ६ ॥ प्रणाली संयुतं प्रायः संवृतास्यं प्रकल्पयेत् ।। परितश्शालकं वापि कूटं वाऽङ्गणकल्पनम् ॥ ७ ॥ स्थापनीयमिति क्रमः । किञ्च तादृश शाल्यनिम्नताद्युपेतस्य चत्वरस्येशानादिकोणभागेषु प्रायशः प्रणाली कल्पनं कल्पनीयम् । अथवा कचित्तत्रत्यकल्पनानुगुणमीशानवासवदिअभ्यभागे वा वासवा यदिडाध्यभागे वाऽऽग्ने यतले वा, एवंरीत्या तत्तत्कलानानुगुणं संवृतास्यमपि सलिलादिप्रवेशाईरन्ध्रयुतं क्षुद्रप्रमाणप्रणालीमहाप्रणाल्यादिकं दृढाइमभिर्वा, सुतप्तघनेष्टिकाभिर्वा स्थापयित्वा सुधालेपनादिकं मूषकाद्युत्त्रुटनानुदयाय चिरकालस्थितये कार्यमित्युपदेशः ॥ ६ ॥ किञ्चप्रकारेण पार्श्वभागस्थितं वाऽगणतलान चस्वरस्य निम्रप्रमाणं, तत्र च क्वचिद्भागे स्थापनीयप्रणालीसंस्थापनं चोस्याऽद्य सादृशचत्वरं परितः कल्पनीयकल्पनक्रममाह-- परितश्शालकमित्यादिना ॥ प्रामगृहेषु वा नगरकृतभवनसदनप्रासादादिकल्पनेषु वा कल्पितस्य चत्वस्स्य समीपे परितः एकदण्डाद्यायामयुतमङ्गणकल्पनं स्थापनीयम् । अथवा चत्वरसमीपे विवाहशालादिसौध
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy