SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ अथ चत्वरलक्षणकथनं नाम षष्टितमोऽध्यायः ॥ ग्राम्ये नागरिके वापि निर्माण बहुरूपके । दैविके मानवे वापि नानामानविभाजिते ॥ १ ॥ प्रासादन्यायशालासु शालास्वन्यास्वपि क्वचित् चत्वरस्थापन सर्वप्राणिनां सुखदायकम् || २ | दागतमानादिकन परिगृह्य स्थापयेदिति पिण्डिनार्थः प्रतिपादितो बोध्यः ।। इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां विश्वकर्म वास्तुशास्त्रव्याख्यायां पोतिकालक्षणकथनं नाम एकोनषष्टितमोऽध्यायः ॥ ॥ षष्टितमोऽध्यायः ॥ अथास्मिन षष्टितमेऽध्याये सकलविध गृहादिनिर्माण. कल्पनीयचत्वरलक्षणमुदाहरति ग्राम्ये नागरिक इत्यादिना । नानारूपेषु देवालय कल्पनेषु प्रामनगरा दिवास्तुस्थानेपु स्थापितब्राह्मणक्षत्रियवैश्यशूद्रादिगृहभवनप्रासादादिषु बहुविधकल्पनेषु, न्यायालय वैद्यशाला पाठशाला सङ्गीतशाळावाजिशालाह खिशालागो8. 8. 77 -
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy