SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ अथ नानाविधपीठिकावेदिकालक्षणकथनं नाम अष्टपञ्चाशोऽध्यायः ॥ तत्रादौ देवालयवेदिकालक्षणकथनम् ॥ देवप्रीतिकरी वेदिर्वेदिका पीठिका तथा । भुक्तिमुक्तिप्रदा पुंसां देवसान्निध्यकारिणी ॥ १ ॥ शुभ मुहूर्ते भट्टायैर्मिता चाभिमन्त्रिता । तस्मात्तां योजयेच्छिल्पी यथामानं यथाबलम् || २ ॥ || अष्टपञ्चाशोऽध्यायः ॥ अथास्मिन्नष्टपञ्चाशत्तमेऽध्याये देवप्रासादगर्भगृहमध्य स्थापनीयवेदिकादीनां स्थलान्तरकल्पनीयानां पीठिकादीनाञ्च कल्पनक्रममुदाहरति-- देवप्रीतिकरीत्यादिना । पूर्वोक्तदेवालय। गर्भगृहा। शुभमुहूर्ते यथामानं दीक्षितभट्टारकस्थपति प्रमुखैर्वेदिकादिपरिकल्पनेन किं वा फलमिति चेत्तन्मध्यभागप्रतिष्ठापितबासुदेवशङ्करादिदेवतानां प्रीतिर्भवति । तद्वशात्तस्मिन्वेदिकामध्ये तेषां बिम्बादीनां सान्निध्य जायते । तत्सेवाजुषां पुंसां भुक्तिमुक्तयादिश्रेयश्च भवति । तस्मात्स्थपतितक्षकककशकाराद्यस्तादृशवेद्यादीनां प्रकरूपनास पूर्वमेव तत्तद्वेदिकाजात्यनुगुणं तम्मध्ये गर्भत्रिन्यासं प्रकल्पयेयुरित्युपदेशः ॥ कि पूर्वोक्तरीत्या तदेव श्रेयस्करमिति भावः । ताइश -
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy