SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ ५४ मध्यकल्पनमानन्तु नेयमत्र विशारदैः ॥ ९ ॥ पूर्वद्वारसमायुक्तं पूर्ववैदिकया युतम् । नवभौमं सप्तभौममथवा पञ्चभूमिकाम् ॥ १० ॥ शिखरत्रयसंयुक्तं भिरयन्तकलशान्वितम् । सदाह - शतदण्डप्रमाणं वेत्यादिना । साधारणदण्डानां शतं वा पाशा मध्यकरूपननिर्माणार्थं स्वीकृत्य पूर्ववेदिकाद्वय सहित बासवदिङ्मुखं प्राथमिकद्वारा स्थापयित्वा तादृशप्राथमिकद्वारसमीपस्थलस्योपरिभागे वा पुरकार्यविचारणार्थं कल्पनीयस्यास्थानशाला कल्पनस्योपरिभागे वा मध्यशाला कल्पनस्योपरिभागे वा शिखरत्रयभासुरं वा नानाभौम समसूत्र परिमाणमानित परिकल्पनं स्थापनीयमिति लक्षणवाक्यार्थः ॥ यावत्संख्याकमुपरिभौमकल्पनं अपि चाम्य युवराजभवन कल्पनस्य भौम संख्याव्यवस्था तु चक्रवर्त्यादिभूपालप्रासादेषु तावत्संख्याक मेवात्रेति । कुत: ? युवराजस्य महाराजस्य राज्यधूर्वहण महिमादिविषये तौल्यादिति । एवं समभौमसंख्या परिकल्पनेऽपि भूवप्रासाद वैशाल्यादिप्रमाणादर्थं तदर्धकमेव वा मानमत्र प्रयोज्यमिति शिल्पसमयः || च तस्मादत्र युवराजभवननिर्माणे नवभौमयुते वा सप्तभौमयुतो वा पञ्चभौभयुते वा प्रकृतेऽपि तत्र तत्र भित्यन्तभागेषु
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy