SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ ५३१ शाला वा कूटका वाऽपि पूजोपकरणार्हका ।। १६ ।। शालाकृतिः प्रकर्तव्या पुरतो नान्दिकोचिता । तत्पुरः सदनं तुङ्गं नानाभौमयुतं महत् ॥ १७ ॥ चतुर्दण्डं पञ्चदण्डमथवा दशकावधि | मानमत्र प्रयोज्यन्तु तक्षकैः कल्पनाईकम् ॥ १८ ॥ मध्यभागं विशालञ्च नानाङ्गणविराजितम् । किञ्चात्र दैवगान्धर्वकल्पने मध्यस्थितमण्डपस्य ब्रह्मद्वारस्य च मध्यतल क्षुद्रान्नत्ययुता नान्दीवेदी सुघेोष्टकादिभिः कल्पनीया । किचात्र तादृशनान्दोवेदिकाया ब्रह्मद्वारस्य च पुरोभागे मानवासनयोग्यं तुङ्गभौमकल्पनं नानाभौमयुतं प्रकल्पनीयम् । किच तम्याङ्गणस्य वैशाल्यन्तु भूपालदण्डचतुष्कं कचिद्दण्डपञ्चकादिदण्डदशकान्तं यथास्थलविभवं योजनीयमिति । सर्वत्र तस्मिन अङ्गगत्त्रयकल्पने मध्यमाङ्गणस्य वैशाल्यापेक्षया तत्पार्श्वस्थाङ्गणयोः किचिद्वैशल्यहीनत्वं कल्पनीयमिति ॥ -- कुत एवं कल्पनम् ? उच्यते - पूर्वोक्तब्रह्मद्वारवदित्येक : प्रकार: 1 तस्य शोभार्थमित्यपरः पक्षः । प्रकारान्तरन्तु एवमत्राङ्गण सामाजिकादीनामासनस्थापन सौप यीर्थमिति कल्पनेऽङ्गणान्तरकल्पनं सुषिर ( कलां) स्थापनं ससोपानमपि क्वचित्कल्पनीयमिति शिल्परूयः । किञ्च सकलेषु तेष्वङ्गणभागेषु
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy